Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 ato yāphonagaraṁ prati lokān prahitya tatra samudratīre śimonnāmnaḥ kasyaciccarmmakārasya gṛhe pravāsakārī pitaranāmnā vikhyāto yaḥ śimon tamāhūाyaya; tataḥ sa āgatya tvām upadekṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অতো যাফোনগৰং প্ৰতি লোকান্ প্ৰহিত্য তত্ৰ সমুদ্ৰতীৰে শিমোন্নাম্নঃ কস্যচিচ্চৰ্ম্মকাৰস্য গৃহে প্ৰৱাসকাৰী পিতৰনাম্না ৱিখ্যাতো যঃ শিমোন্ তমাহূाযয; ততঃ স আগত্য ৎৱাম্ উপদেক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অতো যাফোনগরং প্রতি লোকান্ প্রহিত্য তত্র সমুদ্রতীরে শিমোন্নাম্নঃ কস্যচিচ্চর্ম্মকারস্য গৃহে প্রৱাসকারী পিতরনাম্না ৱিখ্যাতো যঃ শিমোন্ তমাহূाযয; ততঃ স আগত্য ৎৱাম্ উপদেক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အတော ယာဖောနဂရံ ပြတိ လောကာန် ပြဟိတျ တတြ သမုဒြတီရေ ၑိမောန္နာမ္နး ကသျစိစ္စရ္မ္မကာရသျ ဂၖဟေ ပြဝါသကာရီ ပိတရနာမ္နာ ဝိချာတော ယး ၑိမောန် တမာဟူाယယ; တတး သ အာဂတျ တွာမ် ဥပဒေက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUाyaya; tataH sa Agatya tvAm upadEkSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:32
13 अन्तरसन्दर्भाः  

tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|


yīśuḥ śomiroṇīyāṁ tāṁ yoṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dehi| kintu śomiroṇīyaiḥ sākaṁ yihūdīyalokā na vyavāharan tasmāddhetoḥ sākathayat śomiroṇīyā yoṣitadahaṁ tvaṁ yihūdīyosi kathaṁ mattaḥ pānīyaṁ pātum icchasi?


he karṇīliya tvadīyā prārthanā īśvarasya karṇagocarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dṛṣṭigocaramabhavat|


iti kāraṇāt tatkṣaṇāt tava nikaṭe lokān preṣitavān, tvamāgatavān iti bhadraṁ kṛtavān| īśvaro yānyākhyānāni kathayitum ādiśat tāni śrotuṁ vayaṁ sarvve sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|


idānīṁ yāphonagaraṁ prati lokān preṣya samudratīre śimonnāmnaścarmmakārasya gṛhe pravāsakārī pitaranāmnā vikhyāto yaḥ śimon tam āhvāyaya;


tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|


tvam atvakchedilokānāṁ gṛhaṁ gatvā taiḥ sārddhaṁ bhuktavān|


bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|


rātrau paulaḥ svapne dṛṣṭavān eko mākidaniyalokastiṣṭhan vinayaṁ kṛtvā tasmai kathayati, mākidaniyādeśam āgatyāsmān upakurvviti|


aparañca pitarastadyāphonagarīyasya kasyacit śimonnāmnaścarmmakārasya gṛhe bahudināni nyavasat|


tadā kampamāno vismayāpannaśca sovadat he prabho mayā kiṁ karttavyaṁ? bhavata icchā kā? tataḥ prabhurājñāpayad utthāya nagaraṁ gaccha tatra tvayā yat karttavyaṁ tad vadiṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्