Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 tvam utthāyāvaruhya niḥsandehaṁ taiḥ saha gaccha mayaiva te preṣitāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ৎৱম্ উত্থাযাৱৰুহ্য নিঃসন্দেহং তৈঃ সহ গচ্ছ মযৈৱ তে প্ৰেষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ৎৱম্ উত্থাযাৱরুহ্য নিঃসন্দেহং তৈঃ সহ গচ্ছ মযৈৱ তে প্রেষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တွမ် ဥတ္ထာယာဝရုဟျ နိးသန္ဒေဟံ တဲး သဟ ဂစ္ဆ မယဲဝ တေ ပြေၐိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tvam utthAyAvaruhya niHsandEhaM taiH saha gaccha mayaiva tE prESitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:20
11 अन्तरसन्दर्भाः  

atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|


tasmāt pitaro'varuhya karṇīliyapreritalokānāṁ nikaṭamāgatya kathitavān paśyata yūyaṁ yaṁ mṛgayadhve sa janohaṁ, yūyaṁ kinnimittam āgatāḥ?


tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|


tataḥ paraṁ tau pavitreṇātmanā preritau santau silūkiyānagaram upasthāya samudrapathena kupropadvīpam agacchatāṁ|


tataḥ param īśvarasya dūtaḥ philipam ityādiśat, tvamutthāya dakṣiṇasyāṁ diśi yo mārgo prāntarasya madhyena yirūśālamo 'sānagaraṁ yāti taṁ mārgaṁ gaccha|


kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|


tato 'naniyo gatvā gṛhaṁ praviśya tasya gātre hastārpraṇaṁ kṛtvā kathitavān, he bhrātaḥ śaula tvaṁ yathā dṛṣṭiṁ prāpnoṣi pavitreṇātmanā paripūrṇo bhavasi ca, tadarthaṁ tavāgamanakāle yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ preṣitavān|


kintu sa niḥsandehaḥ san viśvāsena yācatāṁ yataḥ sandigdho mānavo vāyunā cālitasyotplavamānasya ca samudrataraṅgasya sadṛśo bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्