Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 হে ভ্ৰাতৃগণ যীশুধাৰিণাং লোকানাং পথদৰ্শকো যো যিহূদাস্তস্মিন্ দাযূদা পৱিত্ৰ আত্মা যাং কথাং কথযামাস তস্যাঃ প্ৰত্যক্ষীভৱনস্যাৱশ্যকৎৱম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 হে ভ্রাতৃগণ যীশুধারিণাং লোকানাং পথদর্শকো যো যিহূদাস্তস্মিন্ দাযূদা পৱিত্র আত্মা যাং কথাং কথযামাস তস্যাঃ প্রত্যক্ষীভৱনস্যাৱশ্যকৎৱম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဟေ ဘြာတၖဂဏ ယီၑုဓာရိဏာံ လောကာနာံ ပထဒရ္ၑကော ယော ယိဟူဒါသ္တသ္မိန် ဒါယူဒါ ပဝိတြ အာတ္မာ ယာံ ကထာံ ကထယာမာသ တသျား ပြတျက္ၐီဘဝနသျာဝၑျကတွမ် အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:16
38 अन्तरसन्दर्भाः  

tato dvādaśaśiṣyāṇām īṣkariyotīyayihūdānāmaka ekaḥ śiṣyaḥ pradhānayājakānāmantikaṁ gatvā kathitavān,


etatkathākathanakāle dvādaśaśiṣyāṇāmeko yihūdānāmako mukhyayājakalokaprācīnaiḥ prahitān asidhāriyaṣṭidhāriṇo manujān gṛhītvā tatsamīpamupatasthau|


tathā satītthaṁ ghaṭiṣyate dharmmapustakasya yadidaṁ vākyaṁ tat kathaṁ sidhyet?


kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhaye sarvvametadabhūt|tadā sarvve śiṣyāstaṁ vihāya palāyanta|


svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|"


imāṁ kathāṁ kathayati sa, etarhidvādaśānāmeko yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalokānāñca sannidheḥ khaṅgalaguḍadhāriṇo bahulokān gṛhītvā tasya samīpa upasthitavān|


etatkathāyāḥ kathanakāle dvādaśaśiṣyāṇāṁ madhye gaṇito yihūdānāmā janatāsahitasteṣām agre calitvā yīśoścumbanārthaṁ tadantikam āyayau|


tasmād yeṣām uddeśe īśvarasya kathā kathitā te yadīśvaragaṇā ucyante dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,


sarvveṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, ye mama manonītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yo bhuṅkte matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa eṣa mānavaḥ|yadetad dharmmapustakasya vacanaṁ tadanusāreṇāvaśyaṁ ghaṭiṣyate|


yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllokān mahyam adadāstān sarvvān ahamarakṣaṁ, teṣāṁ madhye kevalaṁ vināśapātraṁ hāritaṁ tena dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|


anyacca, niketanaṁ tadīyantu śunyameva bhaviṣyati| tasya dūṣye nivāsārthaṁ kopi sthāsyati naiva hi| anya eva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustake likhitamāste|


vyavasthābhaviṣyadvākyayoḥ paṭhitayoḥ sato rhe bhrātarau lokān prati yuvayoḥ kācid upadeśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām etāṁ kathayitvā praiṣayan|


ato he bhrātaraḥ, anena janena pāpamocanaṁ bhavatīti yuṣmān prati pracāritam āste|


tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān


bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|


etādṛśīṁ kathāṁ śrutvā teṣāṁ hṛdayānāṁ vidīrṇatvāt te pitarāya tadanyapreritebhyaśca kathitavantaḥ, he bhrātṛgaṇa vayaṁ kiṁ kariṣyāmaḥ?


he pitṛgaṇā he bhrātṛgaṇāḥ, idānīṁ mama nivedane samavadhatta|


sabhāsadlokān prati paulo'nanyadṛṣṭyā paśyan akathayat, he bhrātṛgaṇā adya yāvat saralena sarvvāntaḥkaraṇeneśvarasya sākṣād ācarāmi|


anantaraṁ paulasteṣām arddhaṁ sidūkilokā arddhaṁ phirūśilokā iti dṛṣṭvā proccaiḥ sabhāsthalokān avadat he bhrātṛgaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mṛtalokānām utthāne pratyāśākaraṇād ahamapavāditosmi|


dinatrayāt paraṁ paulastaddeśasthān pradhānayihūdina āhūtavān tatasteṣu samupasthiteṣu sa kathitavān, he bhrātṛgaṇa nijalokānāṁ pūrvvapuruṣāṇāṁ vā rīte rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsino lokā māṁ bandiṁ kṛtvā romilokānāṁ hasteṣu samarpitavantaḥ|


etatkāraṇāt teṣāṁ parasparam anaikyāt sarvve calitavantaḥ; tathāpi paula etāṁ kathāmekāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitṛpuruṣebhya etāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,


tataḥ sa pratyavadat, he pitaro he bhrātaraḥ sarvve lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagare vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadeśe āsīt tadā tejomaya īśvaro darśanaṁ datvā


viśeṣatasteṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭe varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tena kaḥ kīdṛśo vā samayo niradiśyataitasyānusandhānaṁ kṛtavantaḥ|


yato bhaviṣyadvākyaṁ purā mānuṣāṇām icchāto notpannaṁ kintvīśvarasya pavitralokāḥ pavitreṇātmanā pravarttitāḥ santo vākyam abhāṣanta|


teṣāṁ pakṣe dharmmapathasya jñānāprāpti rvaraṁ na ca nirddiṣṭāt pavitravidhimārgāt jñānaprāptānāṁ parāvarttanaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्