Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 satyamatācca śrotrāṇi nivarttya vipathagāmino bhūtvopākhyāneṣu pravarttiṣyante;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 সত্যমতাচ্চ শ্ৰোত্ৰাণি নিৱৰ্ত্ত্য ৱিপথগামিনো ভূৎৱোপাখ্যানেষু প্ৰৱৰ্ত্তিষ্যন্তে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 সত্যমতাচ্চ শ্রোত্রাণি নিৱর্ত্ত্য ৱিপথগামিনো ভূৎৱোপাখ্যানেষু প্রৱর্ত্তিষ্যন্তে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သတျမတာစ္စ ၑြောတြာဏိ နိဝရ္တ္တျ ဝိပထဂါမိနော ဘူတွောပါချာနေၐု ပြဝရ္တ္တိၐျန္တေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 satyamatAcca zrOtrANi nivarttya vipathagAminO bhUtvOpAkhyAnESu pravarttiSyantE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:4
13 अन्तरसन्दर्भाः  

yadetāni vacanāni yiśayiyabhaviṣyadvādinā proktāni teṣu tāni phalanti|


tadā te proccaiḥ śabdaṁ kṛtvā karṇeṣvaṅgulī rnidhāya ekacittībhūya tam ākraman|


īśvareṇa tān prati bhrāntikaramāyāyāṁ preṣitāyāṁ te mṛṣāvākye viśvasiṣyanti|


iti kāṁścit lokān yad upadiśeretat mayādiṣṭo'bhavaḥ, yataḥ sarvvairetai rviśvāsayukteśvarīyaniṣṭhā na jāyate kintu vivādo jāyate|


yānyupākhyānāni durbhāvāni vṛddhayoṣitāmeva yogyāni ca tāni tvayā visṛjyantām īśvarabhaktaye yatnaḥ kriyatāñca|


he tīmathiya, tvam upanidhiṁ gopaya kālpanikavidyāyā apavitraṁ pralāpaṁ virodhoktiñca tyaja ca,


āśiyādeśīyāḥ sarvve māṁ tyaktavanta iti tvaṁ jānāsi teṣāṁ madhye phūgillo harmmaginiśca vidyete|


ryihūdīyopākhyāneṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na niveśayeyustathādiśa|


yato 'smākaṁ prabho ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayanto vayaṁ kalpitānyupākhyānānyanvagacchāmeti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇo bhūtvā bhāṣitavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्