Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৎৱং ৱাক্যং ঘোষয কালেঽকালে চোৎসুকো ভৱ পূৰ্ণযা সহিষ্ণুতযা শিক্ষযা চ লোকান্ প্ৰবোধয ভৰ্ত্সয ৱিনযস্ৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৎৱং ৱাক্যং ঘোষয কালেঽকালে চোৎসুকো ভৱ পূর্ণযা সহিষ্ণুতযা শিক্ষযা চ লোকান্ প্রবোধয ভর্ত্সয ৱিনযস্ৱ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တွံ ဝါကျံ ဃောၐယ ကာလေ'ကာလေ စောတ္သုကော ဘဝ ပူရ္ဏယာ သဟိၐ္ဏုတယာ ၑိက္ၐယာ စ လောကာန် ပြဗောဓယ ဘရ္တ္သယ ဝိနယသွ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:2
36 अन्तरसन्दर्भाः  

etāni yāni paśyathaḥ śṛṇuthaśca tāni yohanaṁ jñāpayatam|


te yīśorantikaṁ gatvā vinayātiśayaṁ vaktumārebhire, sa senāpati rbhavatonugrahaṁ prāptum arhati|


tadā yīśuruvāca, mṛtā mṛtān śmaśāne sthāpayantu kintu tvaṁ gatveśvarīyarājyasya kathāṁ pracāraya|


tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatveśvarasya kathāṁ prācārayatāṁ; yohanapi tatsahacaro'bhavat|


viśrāmavāre nagarād bahi rgatvā nadītaṭe yatra prārthanācāra āsīt tatropaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|


saptāhasya prathamadine pūpān bhaṁktu śiṣyeṣu militeṣu paulaḥ paradine tasmāt prasthātum udyataḥ san tadahni prāyeṇa kṣapāyā yāmadvayaṁ yāvat śiṣyebhyo dharmmakathām akathayat|


asmāsu romānagaraṁ gateṣu śatasenāpatiḥ sarvvān bandīn pradhānasenāpateḥ samīpe samārpayat kintu paulāya svarakṣakapadātinā saha pṛthag vastum anumatiṁ dattavān|


yadi vā preritā na bhavanti tadā kathaṁ pracārayiṣyanti? yādṛśaṁ likhitam āste, yathā, māṅgalikaṁ susaṁvādaṁ dadatyānīya ye narāḥ| pracārayanti śānteśca susaṁvādaṁ janāstu ye| teṣāṁ caraṇapadmāni kīdṛk śobhānvitāni hi|


aparaṁ pratyāśāyām ānanditā duḥkhasamaye ca dhairyyayuktā bhavata; prārthanāyāṁ satataṁ pravarttadhvaṁ|


yo jano dharmmopadeśaṁ labhate sa upadeṣṭāraṁ svīyasarvvasampatte rbhāginaṁ karotu|


yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhāro mayi samapitastasmād ahaṁ tasyāḥ samiteḥ paricārako'bhavaṁ|


yūyamapi bahukleśabhogena pavitreṇātmanā dattenānandena ca vākyaṁ gṛhītvāsmākaṁ prabhoścānugāmino'bhavata|


he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|


yāvannāham āgamiṣyāmi tāvat tva pāṭhe cetayane upadeśe ca mano nidhatsva|


aparaṁ ye pāpamācaranti tān sarvveṣāṁ samakṣaṁ bhartsayasva tenāpareṣāmapi bhīti rjaniṣyate|


ato yadi kaścid etādṛśebhyaḥ svaṁ pariṣkaroti tarhi sa pāvitaṁ prabhoḥ kāryyayogyaṁ sarvvasatkāryyāyopayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|


tathā kṛte yadīśvaraḥ satyamatasya jñānārthaṁ tebhyo manaḥparivarttanarūpaṁ varaṁ dadyāt,


mamopadeśaḥ śiṣṭatābhiprāyo viśvāso rdharyyaṁ prema sahiṣṇutopadravaḥ kleśā


sākṣyametat tathyaṁ, atoे hetostvaṁ tān gāḍhaṁ bhartsaya te ca yathā viśvāse svasthā bhaveyu


etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|


he bhrātaraḥ, vinaye'haṁ yūyam idam upadeśavākyaṁ sahadhvaṁ yato'haṁ saṁkṣepeṇa yuṣmān prati likhitavān|


yeṣvahaṁ prīye tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्