Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 īśvarasya gocare yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakāle svarājatvena jīvatāṁ mṛtānāñca lokānāṁ vicāraṁ kariṣyati tasya gocare 'haṁ tvām idaṁ dṛḍham ājñāpayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰস্য গোচৰে যশ্চ যীশুঃ খ্ৰীষ্টঃ স্ৱীযাগমনকালে স্ৱৰাজৎৱেন জীৱতাং মৃতানাঞ্চ লোকানাং ৱিচাৰং কৰিষ্যতি তস্য গোচৰে ঽহং ৎৱাম্ ইদং দৃঢম্ আজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরস্য গোচরে যশ্চ যীশুঃ খ্রীষ্টঃ স্ৱীযাগমনকালে স্ৱরাজৎৱেন জীৱতাং মৃতানাঞ্চ লোকানাং ৱিচারং করিষ্যতি তস্য গোচরে ঽহং ৎৱাম্ ইদং দৃঢম্ আজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရသျ ဂေါစရေ ယၑ္စ ယီၑုး ခြီၐ္ဋး သွီယာဂမနကာလေ သွရာဇတွေန ဇီဝတာံ မၖတာနာဉ္စ လောကာနာံ ဝိစာရံ ကရိၐျတိ တသျ ဂေါစရေ 'ဟံ တွာမ် ဣဒံ ဒၖဎမ် အာဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:1
35 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


kopi mahālloko nijārthaṁ rājatvapadaṁ gṛhītvā punarāgantuṁ dūradeśaṁ jagāma|


atha sa rājatvapadaṁ prāpyāgatavān ekaiko jano bāṇijyena kiṁ labdhavān iti jñātuṁ yeṣu dāseṣu mudrā arpayat tān āhūyānetum ādideśa|


atha sa yīśuṁ jagāda he prabhe bhavān svarājyapraveśakāle māṁ smaratu|


jīvitamṛtobhayalokānāṁ vicāraṁ karttum īśvaro yaṁ niyuktavān sa eva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca so'smān ājñāpayat|


yataḥ svaniyuktena puruṣeṇa yadā sa pṛthivīsthānāṁ sarvvalokānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānotthāpanena tasmin sarvvebhyaḥ pramāṇaṁ prādāt|


yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|


asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|


tasmin dūrīkṛte sa vidharmmyudeṣyati kintu prabhu ryīśuḥ svamukhapavanena taṁ vidhvaṁsayiṣyati nijopasthitestejasā vināśayiṣyati ca|


aham īśvarasya prabho ryīśukhrīṣṭasya manonītadivyadūtānāñca gocare tvām idam ājñāpayāmi tvaṁ kasyāpyanurodhena kimapi na kurvvana vināpakṣapātam etāna vidhīn pālaya|


kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|


tvametāni smārayan te yathā niṣphalaṁ śrotṛṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhoḥ samakṣaṁ dṛḍhaṁ vinīyādiśa|


aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen|


śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|


paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|


yato vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tena yīśukhrīṣṭasyāgamanasamaye praśaṁsāyāḥ samādarasya gauravasya ca yogyatā prāptavyā|


kintu yo jīvatāṁ mṛtānāñca vicāraṁ karttum udyato'sti tasmai tairuttaraṁ dāyiṣyate|


tena pradhānapālaka upasthite yūyam amlānaṁ gauravakirīṭaṁ lapsyadhve|


yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve|


yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśeṣato mahimayuktatejomadhyād etādṛśī vāṇī taṁ prati nirgatavatī, yathā, eṣa mama priyaputra etasmin mama paramasantoṣaḥ|


ataeva he priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyate tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamaye ca tasya sākṣānna trapiṣyāmahe|


paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्