Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 तीमुथियु 3:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 viśvāsaghātakā duḥsāhasino darpadhmātā īśvarāpremiṇaḥ kintu sukhapremiṇo

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱিশ্ৱাসঘাতকা দুঃসাহসিনো দৰ্পধ্মাতা ঈশ্ৱৰাপ্ৰেমিণঃ কিন্তু সুখপ্ৰেমিণো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱিশ্ৱাসঘাতকা দুঃসাহসিনো দর্পধ্মাতা ঈশ্ৱরাপ্রেমিণঃ কিন্তু সুখপ্রেমিণো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝိၑွာသဃာတကာ ဒုးသာဟသိနော ဒရ္ပဓ္မာတာ ဤၑွရာပြေမိဏး ကိန္တု သုခပြေမိဏော

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vizvAsaghAtakA duHsAhasinO darpadhmAtA IzvarAprEmiNaH kintu sukhaprEmiNO

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:4
12 अन्तरसन्दर्भाः  

tasmād etatpratikūlaṁ kepi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvena sthātavyam avivicya kimapi karmma na karttavyañca|


yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? ye tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātino bhūtvā taṁ dhārmmikaṁ janam ahata|


bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|


yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|


aparaṁ sa garvvito bhūtvā yat śayatāna iva daṇḍayogyo na bhavet tadarthaṁ tena navaśiṣyeṇa na bhavitavyaṁ|


kintu yā vidhavā sukhabhogāsaktā sā jīvatyapi mṛtā bhavati|


ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā


ete lokāḥ svān pṛthak kurvvantaḥ sāṁsārikā ātmahīnāśca santi|


yasmād etadrūpadaṇḍaprāptaye pūrvvaṁ likhitāḥ kecijjanā asmān upasṛptavantaḥ, te 'dhārmmikalokā asmākam īśvarasyānugrahaṁ dhvajīkṛtya lampaṭatām ācaranti, advitīyo 'dhipati ryo 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्