Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 3:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 prītivarjitā asandheyā mṛṣāpavādino 'jitendriyāḥ pracaṇḍā bhadradveṣiṇo

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 प्रीतिवर्जिता असन्धेया मृषापवादिनो ऽजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 প্ৰীতিৱৰ্জিতা অসন্ধেযা মৃষাপৱাদিনো ঽজিতেন্দ্ৰিযাঃ প্ৰচণ্ডা ভদ্ৰদ্ৱেষিণো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 প্রীতিৱর্জিতা অসন্ধেযা মৃষাপৱাদিনো ঽজিতেন্দ্রিযাঃ প্রচণ্ডা ভদ্রদ্ৱেষিণো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပြီတိဝရ္ဇိတာ အသန္ဓေယာ မၖၐာပဝါဒိနော 'ဇိတေန္ဒြိယား ပြစဏ္ဍာ ဘဒြဒွေၐိဏော

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 prItivarjitA asandhEyA mRSApavAdinO 'jitEndriyAH pracaNPA bhadradvESiNO

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:3
31 अन्तरसन्दर्भाः  

sahajaḥ sahajaṁ tātaḥ sutañca mṛtau samarpayiṣyati, apatyāgi svasvapitroे rvipakṣībhūya tau ghātayiṣyanti|


tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ


yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|


tadaitāḥ sarvvāḥ kathāḥ śrutvā lobhiphirūśinastamupajahasuḥ|


tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manonītān na kṛtavān? kintu yuṣmākaṁ madhyepi kaścideko vighnakārī vidyate|


ataeva te sarvve 'nyāyo vyabhicāro duṣṭatvaṁ lobho jighāṁsā īrṣyā vadho vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ


avicārakā niyamalaṅghinaḥ sneharahitā atidveṣiṇo nirdayāśca jātāḥ|


upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|


kiñca yadi tairindriyāṇi niyantuṁ na śakyante tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|


ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|


aparaṁ yoṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ|


kintvatithisevakena sallokānurāgiṇā vinītena nyāyyena dhārmmikeṇa jitendriyeṇa ca bhavitavyaṁ,


prācīnayoṣito'pi yathā dharmmayogyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhaveyuḥ


dhanavanta eva kiṁ yuṣmān nopadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?


teṣāṁ locanāni paradārākāṅkṣīṇi pāpe cāśrāntāni te cañcalāni manāṁsi mohayanti lobhe tatparamanasaḥ santi ca|


tebhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yo yenaiva parājigye sa jātastasya kiṅkaraḥ|


prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śeṣe kāle svecchācāriṇo nindakā upasthāya


te vākkalahakāriṇaḥ svabhāgyanindakāḥ svecchācāriṇo darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|


phalataḥ śeṣasamaye svecchāto 'dharmmācāriṇo nindakā upasthāsyantīti|


aparaṁ tasya paśoḥ pratimā yathā bhāṣate yāvantaśca mānavāstāṁ paśupratimāṁ na pūjayanti te yathā hanyante tathā paśupratimāyāḥ prāṇapratiṣṭhārthaṁ sāmarthyaṁ tasmā adāyi|


tasmād ye taṁ kalaṅkamarthataḥ paśo rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā pareṇa kenāpi krayavikraye karttuṁ na śakyete|


bhaviṣyadvādisādhūnāṁ raktaṁ taireva pātitaṁ| śoṇitaṁ tvantu tebhyo 'dāstatpānaṁ teṣu yujyate||


mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्