Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 3:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 tat sarvvaṁ śāstram īśvarasyātmanā dattaṁ śikṣāyai doṣabodhāya śodhanāya dharmmavinayāya ca phalayūktaṁ bhavati

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তৎ সৰ্ৱ্ৱং শাস্ত্ৰম্ ঈশ্ৱৰস্যাত্মনা দত্তং শিক্ষাযৈ দোষবোধায শোধনায ধৰ্ম্মৱিনযায চ ফলযূক্তং ভৱতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তৎ সর্ৱ্ৱং শাস্ত্রম্ ঈশ্ৱরস্যাত্মনা দত্তং শিক্ষাযৈ দোষবোধায শোধনায ধর্ম্মৱিনযায চ ফলযূক্তং ভৱতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတ် သရွွံ ၑာသ္တြမ် ဤၑွရသျာတ္မနာ ဒတ္တံ ၑိက္ၐာယဲ ဒေါၐဗောဓာယ ၑောဓနာယ ဓရ္မ္မဝိနယာယ စ ဖလယူက္တံ ဘဝတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tat sarvvaM zAstram IzvarasyAtmanA dattaM zikSAyai dOSabOdhAya zOdhanAya dharmmavinayAya ca phalayUktaM bhavati

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:16
43 अन्तरसन्दर्भाः  

tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yo gṛhasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadeṣṭāraḥ|


tadā yīśunā te gaditāḥ, grahaṇaṁ na kṛtaṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ koṇe saeva saṁbhaviṣyati| etat pareśituḥ karmmāsmadṛṣṭāvadbhutaṁ bhavet| dharmmagranthe likhitametadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi?


tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānena taṁ prabhuṁ vadati ?


tathā satītthaṁ ghaṭiṣyate dharmmapustakasya yadidaṁ vākyaṁ tat kathaṁ sidhyet?


kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhaye sarvvametadabhūt|tadā sarvve śiṣyāstaṁ vihāya palāyanta|


tato yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na?


svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|"


tasmād yeṣām uddeśe īśvarasya kathā kathitā te yadīśvaragaṇā ucyante dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,


yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;


he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


sa śikṣitaprabhumārgo manasodyogī ca san yohano majjanamātraṁ jñātvā yathārthatayā prabhoḥ kathāṁ kathayan samupādiśat|


kāmapi hitakathāाṁ na gopāyitavān tāṁ pracāryya saprakāśaṁ gṛhe gṛhe samupadiśyeśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭe viśvasanīyaṁ


ahaṁ sarvveṣāṁ lokānāṁ raktapātadoṣād yannirdoṣa āse tasyādya yuṣmān sākṣiṇaḥ karomi|


etatkāraṇāt teṣāṁ parasparam anaikyāt sarvve calitavantaḥ; tathāpi paula etāṁ kathāmekāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitṛpuruṣebhya etāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,


aparañca vayaṁ yat sahiṣṇutāsāntvanayo rjanakena śāstreṇa pratyāśāṁ labhemahi tannimittaṁ pūrvvakāle likhitāni sarvvavacanānyasmākam upadeśārthameva lilikhire|


timirasthitalokānāṁ madhye dīptisvarūpo'jñānalokebhyo jñānadātā śiśūnāṁ śikṣayitāhameveti manyase|


sarvvathā bahūni phalāni santi, viśeṣata īśvarasya śāstraṁ tebhyo'dīyata|


puṇyamivāgaṇyata tat kevalasya tasya nimittaṁ likhitaṁ nahi, asmākaṁ nimittamapi,


īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|


tathā kṛte yadīśvaraḥ satyamatasya jñānārthaṁ tebhyo manaḥparivarttanarūpaṁ varaṁ dadyāt,


tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|


viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati|


ato hetoḥ pavitreṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha|


īśvarasya vādo'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmano rgranthimajjayośca paribhedāya vicchedakārī manasaśca saṅkalpānām abhipretānāñca vicārakaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्