Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 tarhi te yena śayatānena nijābhilāṣasādhanāya dhṛtāstasya jālāt cetanāṁ prāpyoddhāraṁ labdhuṁ śakṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तर्हि ते येन शयतानेन निजाभिलाषसाधनाय धृतास्तस्य जालात् चेतनां प्राप्योद्धारं लब्धुं शक्ष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তৰ্হি তে যেন শযতানেন নিজাভিলাষসাধনায ধৃতাস্তস্য জালাৎ চেতনাং প্ৰাপ্যোদ্ধাৰং লব্ধুং শক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তর্হি তে যেন শযতানেন নিজাভিলাষসাধনায ধৃতাস্তস্য জালাৎ চেতনাং প্রাপ্যোদ্ধারং লব্ধুং শক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တရှိ တေ ယေန ၑယတာနေန နိဇာဘိလာၐသာဓနာယ ဓၖတာသ္တသျ ဇာလာတ် စေတနာံ ပြာပျောဒ္ဓါရံ လဗ္ဓုံ ၑက္ၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tarhi tE yEna zayatAnEna nijAbhilASasAdhanAya dhRtAstasya jAlAt cEtanAM prApyOddhAraM labdhuM zakSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:26
28 अन्तरसन्दर्भाः  

balavān pumān susajjamāno yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|


śeṣe sa manasi cetanāṁ prāpya kathayāmāsa, hā mama pituḥ samīpe kati kati vetanabhujo dāsā yatheṣṭaṁ tatodhikañca bhakṣyaṁ prāpnuvanti kintvahaṁ kṣudhā mumūrṣuḥ|


tadā yīśuḥ śimonaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharo bhaviṣyasi|


pitā tasya haste sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyetāni jñātvā rajanyāṁ bhojane sampūrṇe sati,


tasmin datte sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?


yūyaṁ yathocitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yato yuṣmākaṁ madhya īśvarīyajñānahīnāḥ ke'pi vidyante yuṣmākaṁ trapāyai mayedaṁ gadyate|


śayatānaḥ kalpanāsmābhirajñātā nahi, ato vayaṁ yat tena na vañcyāmahe tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|


etatkāraṇād uktam āste, "he nidrita prabudhyasva mṛtebhyaścotthitiṁ kuru| tatkṛte sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyotayiṣyati|"


yataḥ so'smān timirasya karttṛtvād uddhṛtya svakīyasya priyaputrasya rājye sthāpitavān|


humināyasikandarau teṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣete tadarthaṁ mayā śayatānasya kare samarpitau|


yacca nindāyāṁ śayatānasya jāle ca na patet tadarthaṁ tena bahiḥsthalokānāmapi madhye sukhyātiyuktena bhavitavyaṁ|


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्