Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 yato vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhye vayam avihitācāriṇo nābhavāma,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतो वयं युष्माभिः कथम् अनुकर्त्तव्यास्तद् यूयं स्वयं जानीथ। युष्माकं मध्ये वयम् अविहिताचारिणो नाभवाम,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতো ৱযং যুষ্মাভিঃ কথম্ অনুকৰ্ত্তৱ্যাস্তদ্ যূযং স্ৱযং জানীথ| যুষ্মাকং মধ্যে ৱযম্ অৱিহিতাচাৰিণো নাভৱাম,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতো ৱযং যুষ্মাভিঃ কথম্ অনুকর্ত্তৱ্যাস্তদ্ যূযং স্ৱযং জানীথ| যুষ্মাকং মধ্যে ৱযম্ অৱিহিতাচারিণো নাভৱাম,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော ဝယံ ယုၐ္မာဘိး ကထမ် အနုကရ္တ္တဝျာသ္တဒ် ယူယံ သွယံ ဇာနီထ၊ ယုၐ္မာကံ မဓျေ ဝယမ် အဝိဟိတာစာရိဏော နာဘဝါမ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO vayaM yuSmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuSmAkaM madhyE vayam avihitAcAriNO nAbhavAma,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:7
13 अन्तरसन्दर्भाः  

he bhrātaraḥ, yūyaṁ sarvvasmin kāryye māṁ smaratha mayā ca yādṛgupadiṣṭāstādṛgācarathaitatkāraṇāt mayā praśaṁsanīyā ādhbe|


he bhrātaraḥ, yūyaṁ mamānugāmino bhavata vayañca yādṛgācaraṇasya nidarśanasvarūpā bhavāmastādṛgācāriṇo lokān ālokayadhvaṁ|


yūyaṁ māṁ dṛṣṭvā śrutvā ca yadyat śikṣitavanto gṛhītavantaśca tadevācarata tasmāt śāntidāyaka īśvaro yuṣmābhiḥ sārddhaṁ sthāsyati|


aparañca viśvāsino yuṣmān prati vayaṁ kīdṛk pavitratvayathārthatvanirdoṣatvācāriṇo'bhavāmetyasmin īśvaro yūyañca sākṣiṇa ādhve|


he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|


he bhrātaraḥ, asmatprabho ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmatto yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karoti tarhi yūyaṁ tasmāt pṛthag bhavata|


atrāsmākam adhikāro nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dṛṣṭāntaṁ darśayitum icchantastad akurmma|


alpavayaṣkatvāt kenāpyavajñeyo na bhava kintvālāpenācaraṇena premnā sadātmatvena viśvāsena śucitvena ca viśvāsinām ādarśo bhava|


tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ


aparam aṁśānām adhikāriṇa iva na prabhavata kintu vṛndasya dṛṣṭāntasvarūpā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्