Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 yacca vayam avivecakebhyo duṣṭebhyaśca lokebhyo rakṣāṁ prāpnuyāma yataḥ sarvveṣāṁ viśvāso na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यच्च वयम् अविवेचकेभ्यो दुष्टेभ्यश्च लोकेभ्यो रक्षां प्राप्नुयाम यतः सर्व्वेषां विश्वासो न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যচ্চ ৱযম্ অৱিৱেচকেভ্যো দুষ্টেভ্যশ্চ লোকেভ্যো ৰক্ষাং প্ৰাপ্নুযাম যতঃ সৰ্ৱ্ৱেষাং ৱিশ্ৱাসো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যচ্চ ৱযম্ অৱিৱেচকেভ্যো দুষ্টেভ্যশ্চ লোকেভ্যো রক্ষাং প্রাপ্নুযাম যতঃ সর্ৱ্ৱেষাং ৱিশ্ৱাসো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယစ္စ ဝယမ် အဝိဝေစကေဘျော ဒုၐ္ဋေဘျၑ္စ လောကေဘျော ရက္ၐာံ ပြာပ္နုယာမ ယတး သရွွေၐာံ ဝိၑွာသော န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yacca vayam avivEcakEbhyO duSTEbhyazca lOkEbhyO rakSAM prApnuyAma yataH sarvvESAM vizvAsO na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:2
18 अन्तरसन्दर्भाः  

tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata|


hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ podināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; ime yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ|


yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pṛthivyāṁ kimīdṛśaṁ viśvāsaṁ prāpsyati?


kintu yihūdīyalokā jananivahaṁ vilokya īrṣyayā paripūrṇāḥ santo viparītakathākathaneneśvaranindayā ca paulenoktāṁ kathāṁ khaṇḍayituṁ ceṣṭitavantaḥ|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|


kintu viśvāsahīnā yihūdīyā anyadeśīyalokān kupravṛttiṁ grāhayitvā bhrātṛgaṇaṁ prati teṣāṁ vairaṁ janitavantaḥ|


kintu viśvāsahīnā yihūdīyalokā īrṣyayā paripūrṇāḥ santo haṭaṭsya katinayalampaṭalokān saṅginaḥ kṛtvā janatayā nagaramadhye mahākalahaṁ kṛtvā yāsono gṛham ākramya preritān dhṛtvā lokanivahasya samīpam ānetuṁ ceṣṭitavantaḥ|


yato bandipreṣaṇasamaye tasyābhiyogasya kiñcidalekhanam aham ayuktaṁ jānāmi|


kintu te sarvve taṁ susaṁvādaṁ na gṛhītavantaḥ| yiśāyiyo yathā likhitavān| asmatpracārite vākye viśvāsamakaroddhi kaḥ|


yihūdādeśasthānām aviśvāsilokānāṁ karebhyo yadahaṁ rakṣāṁ labheya madīyaitena sevanakarmmaṇā ca yad yirūśālamasthāḥ pavitralokāstuṣyeyuḥ,


iphiṣanagare vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kṛtaṁ tarhi tena mama ko lābhaḥ? mṛtānām utthiti ryadi na bhavet tarhi, kurmmo bhojanapāne'dya śvastu mṛtyu rbhaviṣyati|


dvirekakṛtvo vā yuṣmatsamīpagamanāyāsmākaṁ viśeṣataḥ paulasya mamābhilāṣo'bhavat kintu śayatāno 'smān nivāritavān|


kintu prabhu rmama sahāyo 'bhavat yathā ca mayā ghoṣaṇā sādhyeta bhinnajātīyāśca sarvve susaṁvādaṁ śṛṇuyustathā mahyaṁ śaktim adadāt tato 'haṁ siṁhasya mukhād uddhṛtaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्