Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 kecid yathā vilambaṁ manyante tathā prabhuḥ svapratijñāyāṁ vilambate tannahi kintu ko'pi yanna vinaśyet sarvvaṁ eva manaḥparāvarttanaṁ gaccheyurityabhilaṣan so 'smān prati dīrghasahiṣṇutāṁ vidadhāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কেচিদ্ যথা ৱিলম্বং মন্যন্তে তথা প্ৰভুঃ স্ৱপ্ৰতিজ্ঞাযাং ৱিলম্বতে তন্নহি কিন্তু কোঽপি যন্ন ৱিনশ্যেৎ সৰ্ৱ্ৱং এৱ মনঃপৰাৱৰ্ত্তনং গচ্ছেযুৰিত্যভিলষন্ সো ঽস্মান্ প্ৰতি দীৰ্ঘসহিষ্ণুতাং ৱিদধাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কেচিদ্ যথা ৱিলম্বং মন্যন্তে তথা প্রভুঃ স্ৱপ্রতিজ্ঞাযাং ৱিলম্বতে তন্নহি কিন্তু কোঽপি যন্ন ৱিনশ্যেৎ সর্ৱ্ৱং এৱ মনঃপরাৱর্ত্তনং গচ্ছেযুরিত্যভিলষন্ সো ঽস্মান্ প্রতি দীর্ঘসহিষ্ণুতাং ৱিদধাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကေစိဒ် ယထာ ဝိလမ္ဗံ မနျန္တေ တထာ ပြဘုး သွပြတိဇ္ဉာယာံ ဝိလမ္ဗတေ တန္နဟိ ကိန္တု ကော'ပိ ယန္န ဝိနၑျေတ် သရွွံ ဧဝ မနးပရာဝရ္တ္တနံ ဂစ္ဆေယုရိတျဘိလၐန် သော 'သ္မာန် ပြတိ ဒီရ္ဃသဟိၐ္ဏုတာံ ဝိဒဓာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAM vilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM Eva manaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn prati dIrghasahiSNutAM vidadhAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:9
24 अन्तरसन्दर्भाः  

pratyayībhavanakāle'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyameva nidrāto jāgarttavyaṁ|


bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|


aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?


īśvaraḥ kopaṁ prakāśayituṁ nijaśaktiṁ jñāpayituñcecchan yadi vināśasya yogyāni krodhabhājanāni prati bahukālaṁ dīrghasahiṣṇutām āśrayati;


teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān|


sa sarvveṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcecchati|


yenāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyate|


purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ|


tatsarvveṇa cāsmabhyaṁ tādṛśā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyeśvarīyasvabhāvasyāṁśino bhavituṁ śaknutha|


asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|


ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyaveśyākriyāto manaḥparivarttayituṁ nābhilaṣati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्