Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 sidomam amorā cetināmake nagare bhaviṣyatāṁ duṣṭānāṁ dṛṣṭāntaṁ vidhāya bhasmīkṛtya vināśena daṇḍitavān;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সিদোমম্ অমোৰা চেতিনামকে নগৰে ভৱিষ্যতাং দুষ্টানাং দৃষ্টান্তং ৱিধায ভস্মীকৃত্য ৱিনাশেন দণ্ডিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সিদোমম্ অমোরা চেতিনামকে নগরে ভৱিষ্যতাং দুষ্টানাং দৃষ্টান্তং ৱিধায ভস্মীকৃত্য ৱিনাশেন দণ্ডিতৱান্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သိဒေါမမ် အမောရာ စေတိနာမကေ နဂရေ ဘဝိၐျတာံ ဒုၐ္ဋာနာံ ဒၖၐ္ဋာန္တံ ဝိဓာယ ဘသ္မီကၖတျ ဝိနာၑေန ဒဏ္ဍိတဝါန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sidOmam amOrA cEtinAmakE nagarE bhaviSyatAM duSTAnAM dRSTAntaM vidhAya bhasmIkRtya vinAzEna daNPitavAn;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:6
20 अन्तरसन्दर्भाः  

yuṣmānahaṁ tathyaṁ vacmi vicāradine tatpurasya daśātaḥ sidomamorāpurayordaśā sahyatarā bhaviṣyati|


aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatosi, kintu narake nikṣepsyase, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidomnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat|


yiśāyiyo'paramapi kathayāmāsa, sainyādhyakṣapareśena cet kiñcinnodaśiṣyata| tadā vayaṁ sidomevābhaviṣyāma viniścitaṁ| yadvā vayam amorāyā agamiṣyāma tulyatāṁ|


tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|


ato vayaṁ tad viśrāmasthānaṁ praveṣṭuṁ yatāmahai, tadaviśvāsodāharaṇena ko'pi na patatu|


sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvve jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ teṣāṁ sarvveṣāmeva kāraṇāt| tathā tadvaiparītyenāpyadharmmācāripāpināṁ| uktakaṭhoravākyānāṁ sarvveṣāmapi kāraṇāt| parameśena doṣitvaṁ teṣāṁ prakāśayiṣyate||


aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्