Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 tebhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yo yenaiva parājigye sa jātastasya kiṅkaraḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তেভ্যঃ স্ৱাধীনতাং প্ৰতিজ্ঞায স্ৱযং ৱিনাশ্যতাযা দাসা ভৱন্তি, যতঃ, যো যেনৈৱ পৰাজিগ্যে স জাতস্তস্য কিঙ্কৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তেভ্যঃ স্ৱাধীনতাং প্রতিজ্ঞায স্ৱযং ৱিনাশ্যতাযা দাসা ভৱন্তি, যতঃ, যো যেনৈৱ পরাজিগ্যে স জাতস্তস্য কিঙ্করঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေဘျး သွာဓီနတာံ ပြတိဇ္ဉာယ သွယံ ဝိနာၑျတာယာ ဒါသာ ဘဝန္တိ, ယတး, ယော ယေနဲဝ ပရာဇိဂျေ သ ဇာတသ္တသျ ကိင်္ကရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:19
14 अन्तरसन्दर्भाः  

tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karoti sa pāpasya dāsaḥ|


ityuktvā sopavitrabhūtagrasto manuṣyo lamphaṁ kṛtvā teṣāmupari patitvā balena tān jitavān, tasmātte nagnāḥ kṣatāṅgāśca santastasmād gehāt palāyanta|


khrīṣṭo'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugena puna rna nibadhyadhvaṁ|


he bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhve kintu tatsvātantryadvāreṇa śārīrikabhāvo yuṣmān na praviśatu| yūyaṁ premnā parasparaṁ paricaryyāṁ kurudhvaṁ|


tarhi te yena śayatānena nijābhilāṣasādhanāya dhṛtāstasya jālāt cetanāṁ prāpyoddhāraṁ labdhuṁ śakṣyanti|


yataḥ pūrvvaṁ vayamapi nirbbodhā anājñāgrāhiṇo bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāseyā duṣṭatverṣyācāriṇo ghṛṇitāḥ parasparaṁ dveṣiṇaścābhavāmaḥ|


yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā veṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|


tatsarvveṇa cāsmabhyaṁ tādṛśā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyeśvarīyasvabhāvasyāṁśino bhavituṁ śaknutha|


trātuḥ prabho ryīśukhrīṣṭasya jñānena saṁsārasya malebhya uddhṛtā ye punasteṣu nimajjya parājīyante teṣāṁ prathamadaśātaḥ śeṣadaśā kutsitā bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्