Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 teṣāṁ locanāni paradārākāṅkṣīṇi pāpe cāśrāntāni te cañcalāni manāṁsi mohayanti lobhe tatparamanasaḥ santi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तेषां लोचनानि परदाराकाङ्क्षीणि पापे चाश्रान्तानि ते चञ्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তেষাং লোচনানি পৰদাৰাকাঙ্ক্ষীণি পাপে চাশ্ৰান্তানি তে চঞ্চলানি মনাংসি মোহযন্তি লোভে তৎপৰমনসঃ সন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তেষাং লোচনানি পরদারাকাঙ্ক্ষীণি পাপে চাশ্রান্তানি তে চঞ্চলানি মনাংসি মোহযন্তি লোভে তৎপরমনসঃ সন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တေၐာံ လောစနာနိ ပရဒါရာကာင်္က္ၐီဏိ ပါပေ စာၑြာန္တာနိ တေ စဉ္စလာနိ မနာံသိ မောဟယန္တိ လောဘေ တတ္ပရမနသး သန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:14
28 अन्तरसन्दर्भाः  

re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|


hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamekaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha,


paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata|


kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yoṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|


yatoneke mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manonītalokānāmapi mithyāmatiṁ janayiṣyanti|


yūyam īśvarāt satkāraṁ na ciṣṭatvā kevalaṁ parasparaṁ satkāram ced ādadhvve tarhi kathaṁ viśvasituṁ śaknutha?


yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|


yato heto ryuṣmanmadhye ye parīkṣitāste yat prakāśyante tadarthaṁ bhedai rbhavitavyameva|


teṣāṁ madhye sarvve vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcehāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvve'nya iva ca svabhāvataḥ krodhabhajanānyabhavāma|


ataeva mānuṣāṇāṁ cāturīto bhramakadhūrttatāyāśchalācca jātena sarvveṇa śikṣāvāyunā vayaṁ yad bālakā iva dolāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


aparañca namratā svargadūtānāṁ sevā caitādṛśam iṣṭakarmmācaran yaḥ kaścit parokṣaviṣayān praviśati svakīyaśārīrikabhāvena ca mudhā garvvitaḥ san


ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti|


aparañca te lobhāt kāpaṭyavākyai ryuṣmatto lābhaṁ kariṣyante kintu teṣāṁ purātanadaṇḍājñā na vilambate teṣāṁ vināśaśca na nidrāti|


svakīyasarvvapatreṣu caitānyadhi prastutya tadeva gadati| teṣu patreṣu katipayāni durūhyāṇi vākyāni vidyante ye ca lokā ajñānāścañcalāśca te nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|


yataḥ saṁsāre yadyat sthitam arthataḥ śārīrikabhāvasyābhilāṣo darśanendriyasyābhilāṣo jīvanasya garvvaśca sarvvametat pitṛto na jāyate kintu saṁsāradeva|


tān dhik, te kābilo mārge caranti pāritoṣikasyāśāto biliyamo bhrāntimanudhāvanti korahasya durmmukhatvena vinaśyanti ca|


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्