Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 yadyapi yūyam etat sarvvaṁ jānītha varttamāne satyamate susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যদ্যপি যূযম্ এতৎ সৰ্ৱ্ৱং জানীথ ৱৰ্ত্তমানে সত্যমতে সুস্থিৰা ভৱথ চ তথাপি যুষ্মান্ সৰ্ৱ্ৱদা তৎ স্মাৰযিতুম্ অহম্ অযত্নৱান্ ন ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যদ্যপি যূযম্ এতৎ সর্ৱ্ৱং জানীথ ৱর্ত্তমানে সত্যমতে সুস্থিরা ভৱথ চ তথাপি যুষ্মান্ সর্ৱ্ৱদা তৎ স্মারযিতুম্ অহম্ অযত্নৱান্ ন ভৱিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယဒျပိ ယူယမ် ဧတတ် သရွွံ ဇာနီထ ဝရ္တ္တမာနေ သတျမတေ သုသ္ထိရာ ဘဝထ စ တထာပိ ယုၐ္မာန် သရွွဒါ တတ် သ္မာရယိတုမ် အဟမ် အယတ္နဝါန် န ဘဝိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatE susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:12
20 अन्तरसन्दर्भाः  

tenaiva sarvve dharmmasamājāḥ khrīṣṭadharmme susthirāḥ santaḥ pratidinaṁ varddhitā abhavan|


he bhrātaraḥ, śeṣe vadāmi yūyaṁ prabhāvānandata| punaḥ punarekasya vaco lekhanaṁ mama kleśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|


yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāse susthirāḥ santastenaiva nityaṁ dhanyavādaṁ kuruta|


etāni vākyāni yadi tvaṁ bhrātṛn jñāpayestarhi yīśukhrīṣṭasyottamḥ paricārako bhaviṣyasi yo viśvāso hitopadeśaśca tvayā gṛhītastadīyavākyairāpyāyiṣyase ca|


ato heto rmama hastārpaṇena labdho ya īśvarasya varastvayi vidyate tam ujjvālayituṁ tvāṁ smārayāmi|


he bhrātaraḥ, pūrvvadināni smarata yatastadānīṁ yūyaṁ dīptiṁ prāpya bahudurgatirūpaṁ saṁgrāmaṁ sahamānā ekato nindākleśaiḥ kautukīkṛtā abhavata,


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ|


kṣaṇikaduḥkhabhogāt param asmabhyaṁ khrīṣṭena yīśunā svakīyānantagauravadānārthaṁ yo'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karotu|


yaḥ silvāno (manye) yuṣmākaṁ viśvāsyo bhrātā bhavati tadvārāhaṁ saṁkṣepeṇa likhitvā yuṣmān vinītavān yūyañca yasmin adhitiṣṭhatha sa eveśvarasya satyo 'nugraha iti pramāṇaṁ dattavān|


yāvad etasmin dūṣye tiṣṭhāmi tāvad yuṣmān smārayan prabodhayituṁ vihitaṁ manye|


mama paralokagamanāt paramapi yūyaṁ yadetāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣye|


he priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktṛbhiḥ pūrvvoktāni vākyāni trātrā prabhunā preritānām asmākam ādeśañca sāratha tathā yuṣmān smārayitvā


tasmād he priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrotasāpahṛtāḥ svakīyasusthiratvāt mā bhraśyata|


yūyaṁ satyamataṁ na jānītha tatkāraṇād ahaṁ yuṣmān prati likhitavān tannahi kintu yūyaṁ tat jānītha satyamatācca kimapyanṛtavākyaṁ notpadyate tatkāraṇādeva|


satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati|


kintu he priyatamāḥ, asmākaṁ prabho ryīśukhrīṣṭasya preritai ryad vākyaṁ pūrvvaṁ yuṣmabhyaṁ kathitaṁ tat smarata,


he priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lekhituṁ mama bahuyatne jāte pūrvvakāle pavitralokeṣu samarpito yo dharmmastadarthaṁ yūyaṁ prāṇavyayenāpi saceṣṭā bhavateti vinayārthaṁ yuṣmān prati patralekhanamāvaśyakam amanye|


tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurekakṛtvaḥ svaprajā misaradeśād udadhāra yat tataḥ param aviśvāsino vyanāśayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्