Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 yuṣmān prati mayā bahūni lekhitavyāni kintu patramasībhyāṁ tat karttuṁ necchāmi, yato 'smākam ānando yathā sampūrṇo bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 युष्मान् प्रति मया बहूनि लेखितव्यानि किन्तु पत्रमसीभ्यां तत् कर्त्तुं नेच्छामि, यतो ऽस्माकम् आनन्दो यथा सम्पूर्णो भविष्यति तथा युष्मत्समीपमुपस्थायाहं सम्मुखीभूय युष्माभिः सम्भाषिष्य इति प्रत्याशा ममास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যুষ্মান্ প্ৰতি মযা বহূনি লেখিতৱ্যানি কিন্তু পত্ৰমসীভ্যাং তৎ কৰ্ত্তুং নেচ্ছামি, যতো ঽস্মাকম্ আনন্দো যথা সম্পূৰ্ণো ভৱিষ্যতি তথা যুষ্মৎসমীপমুপস্থাযাহং সম্মুখীভূয যুষ্মাভিঃ সম্ভাষিষ্য ইতি প্ৰত্যাশা মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যুষ্মান্ প্রতি মযা বহূনি লেখিতৱ্যানি কিন্তু পত্রমসীভ্যাং তৎ কর্ত্তুং নেচ্ছামি, যতো ঽস্মাকম্ আনন্দো যথা সম্পূর্ণো ভৱিষ্যতি তথা যুষ্মৎসমীপমুপস্থাযাহং সম্মুখীভূয যুষ্মাভিঃ সম্ভাষিষ্য ইতি প্রত্যাশা মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယုၐ္မာန် ပြတိ မယာ ဗဟူနိ လေခိတဝျာနိ ကိန္တု ပတြမသီဘျာံ တတ် ကရ္တ္တုံ နေစ္ဆာမိ, ယတော 'သ္မာကမ် အာနန္ဒော ယထာ သမ္ပူရ္ဏော ဘဝိၐျတိ တထာ ယုၐ္မတ္သမီပမုပသ္ထာယာဟံ သမ္မုခီဘူယ ယုၐ္မာဘိး သမ္ဘာၐိၐျ ဣတိ ပြတျာၑာ မမာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAM tat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNO bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:12
15 अन्तरसन्दर्भाः  

yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyate tadarthaṁ yuṣmabhyam etāḥ kathā atrakatham|


yuṣmabhyaṁ kathayituṁ mamānekāḥ kathā āsate, tāḥ kathā idānīṁ yūyaṁ soḍhuṁ na śaknutha;


pūrvve mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānando janiṣyate|


kintvadhunā tava sannidhiṁ gacchāmi mayā yathā teṣāṁ sampūrṇānando bhavati tadarthamahaṁ jagati tiṣṭhan etāḥ kathā akathayam|


yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|


spāniyādeśagamanakāle'haṁ yuṣmanmadhyena gacchan yuṣmān ālokiṣye, tataḥ paraṁ yuṣmatsambhāṣaṇena tṛptiṁ parilabhya taddeśagamanārthaṁ yuṣmābhi rvisarjayiṣye, īdṛśī madīyā pratyāśā vidyate|


yaśca viśvāsaḥ prathame loyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntare'pi tiṣṭhatīti manye


tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|


viśeṣato'haṁ yathā tvarayā yuṣmabhyaṁ puna rdīye tadarthaṁ prārthanāyai yuṣmān adhikaṁ vinaye|


asmākaṁ bhrātā tīmathiyo mukto'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tena sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi|


aparañca yuṣmākam ānando yat sampūrṇo bhaved tadarthaṁ vayam etāni likhāmaḥ|


ato 'haṁ yadopasthāsyāmi tadā tena yadyat kriyate tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tenāpi tṛptiṁ na gatvā svayamapi bhrātṛn nānugṛhlāti ye cānugrahītumicchanti tān samitito 'pi bahiṣkaroti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्