Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 योहन 1:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव मङ्गलं भूयादिति वागपि तस्मै न कथ्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যঃ কশ্চিদ্ যুষ্মৎসন্নিধিমাগচ্ছন্ শিক্ষামেনাং নানযতি স যুষ্মাভিঃ স্ৱৱেশ্মনি ন গৃহ্যতাং তৱ মঙ্গলং ভূযাদিতি ৱাগপি তস্মৈ ন কথ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যঃ কশ্চিদ্ যুষ্মৎসন্নিধিমাগচ্ছন্ শিক্ষামেনাং নানযতি স যুষ্মাভিঃ স্ৱৱেশ্মনি ন গৃহ্যতাং তৱ মঙ্গলং ভূযাদিতি ৱাগপি তস্মৈ ন কথ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယး ကၑ္စိဒ် ယုၐ္မတ္သန္နိဓိမာဂစ္ဆန် ၑိက္ၐာမေနာံ နာနယတိ သ ယုၐ္မာဘိး သွဝေၑ္မနိ န ဂၖဟျတာံ တဝ မင်္ဂလံ ဘူယာဒိတိ ဝါဂပိ တသ္မဲ န ကထျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yaH kazcid yuSmatsannidhimAgacchan zikSAmEnAM nAnayati sa yuSmAbhiH svavEzmani na gRhyatAM tava maggalaM bhUyAditi vAgapi tasmai na kathyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 योहन 1:10
14 अन्तरसन्दर्भाः  

tasmin patre likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādeśasthabhinnadeśīyabhrātṛgaṇāya preritagaṇasya lokaprācīnagaṇasya bhrātṛgaṇasya ca namaskāraḥ|


yadi kaścid yīśukhrīṣṭe na prīyate tarhi sa śāpagrasto bhavet prabhurāyāti|


kintu bhrātṛtvena vikhyātaḥ kaścijjano yadi vyabhicārī lobhī devapūjako nindako madyapa upadrāvī vā bhavet tarhi tādṛśena mānavena saha bhojanapāne'pi yuṣmābhi rna karttavye ityadhunā mayā likhitaṁ|


yadi ca kaścidetatpatre likhitām asmākam ājñāṁ na gṛhlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tena sa trapiṣyate|


he bhrātaraḥ, asmatprabho ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmatto yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karoti tarhi yūyaṁ tasmāt pṛthag bhavata|


yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,


yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|


ato 'haṁ yadopasthāsyāmi tadā tena yadyat kriyate tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tenāpi tṛptiṁ na gatvā svayamapi bhrātṛn nānugṛhlāti ye cānugrahītumicchanti tān samitito 'pi bahiṣkaroti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्