Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 9:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 ekaikena svamanasi yathā niścīyate tathaiva dīyatāṁ kenāpi kātareṇa bhītena vā na dīyatāṁ yata īśvaro hṛṣṭamānase dātari prīyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 একৈকেন স্ৱমনসি যথা নিশ্চীযতে তথৈৱ দীযতাং কেনাপি কাতৰেণ ভীতেন ৱা ন দীযতাং যত ঈশ্ৱৰো হৃষ্টমানসে দাতৰি প্ৰীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 একৈকেন স্ৱমনসি যথা নিশ্চীযতে তথৈৱ দীযতাং কেনাপি কাতরেণ ভীতেন ৱা ন দীযতাং যত ঈশ্ৱরো হৃষ্টমানসে দাতরি প্রীযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧကဲကေန သွမနသိ ယထာ နိၑ္စီယတေ တထဲဝ ဒီယတာံ ကေနာပိ ကာတရေဏ ဘီတေန ဝါ န ဒီယတာံ ယတ ဤၑွရော ဟၖၐ္ဋမာနသေ ဒါတရိ ပြီယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 EkaikEna svamanasi yathA nizcIyatE tathaiva dIyatAM kEnApi kAtarENa bhItEna vA na dIyatAM yata IzvarO hRSTamAnasE dAtari prIyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 9:7
17 अन्तरसन्दर्भाः  

anena prakāreṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralokānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam etatsarvvaṁ yuṣmānaham upadiṣṭavān|


tathā ya upadeṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnenādhipatitvaṁ karotu yaśca dayāluḥ sa hṛṣṭamanasā dayatām|


yasmin icchukatā vidyate tena yanna dhāryyate tasmāt so'nugṛhyata iti nahi kintu yad dhāryyate tasmādeva|


kintu tava saujanyaṁ yad balena na bhūtvā svecchāyāḥ phalaṁ bhavet tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanye|


he bhrātaraḥ, yūyaṁ yad daṇḍyā na bhaveta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpe tiṣṭhati|


kātaroktiṁ vinā parasparam ātithyaṁ kṛruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्