Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 9:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 aparam īśvarasyānirvvacanīyadānāt sa dhanyo bhūyāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰম্ ঈশ্ৱৰস্যানিৰ্ৱ্ৱচনীযদানাৎ স ধন্যো ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরম্ ঈশ্ৱরস্যানির্ৱ্ৱচনীযদানাৎ স ধন্যো ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရမ် ဤၑွရသျာနိရွွစနီယဒါနာတ် သ ဓနျော ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparam IzvarasyAnirvvacanIyadAnAt sa dhanyO bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 9:15
23 अन्तरसन्दर्भाः  

sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||


parameśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsino yāvanto lokā muktimapekṣya sthitāstān yīśorvṛttāntaṁ jñāpayāmāsa|


aparañca tasya pūrṇatāyā vayaṁ sarvve kramaśaḥ kramaśonugrahaṁ prāptāḥ|


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati|


kintu pāpakarmmaṇo yādṛśo bhāvastādṛg dānakarmmaṇo bhāvo na bhavati yata ekasya janasyāparādhena yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikena janenārthād yīśunā khrīṣṭena bahuṣu bāhulyātibāhulyena phalati|


yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste|


ātmaputraṁ na rakṣitvā yo'smākaṁ sarvveṣāṁ kṛte taṁ pradattavān sa kiṁ tena sahāsmabhyam anyāni sarvvāṇi na dāsyati?


īśvaraśca dhanyo bhavatu yataḥ so'smākaṁ prabhunā yīśukhrīṣṭenāsmān jayayuktān vidhāpayati|


ya īśvaraḥ sarvvadā khrīṣṭenāsmān jayinaḥ karoti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ|


tena sarvvaviṣaye sadhanībhūtai ryuṣmābhiḥ sarvvaviṣaye dānaśīlatāyāṁ prakāśitāyām asmābhirīśvarasya dhanyavādaḥ sādhayiṣyate|


yuṣmadarthaṁ prārthanāṁ kṛtvā ca yuṣmāsvīśvarasya gariṣṭhānugrahād yuṣmāsu taiḥ prema kāriṣyate|


sarvvadā sarvvaviṣaye'smatprabho yīśoḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|


yat kiñcid uttamaṁ dānaṁ pūrṇo varaśca tat sarvvam ūrddhvād arthato yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarohati|


itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanopaviṣṭasya janasya prabhāve gaurave dhanyavāde ca prakīrttite


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्