Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 yadi kaścit tītasya tattvaṁ jijñāsate tarhi sa mama sahabhāgī yuṣmanmadhye sahakārī ca, aparayo rbhrātrostattvaṁ vā yadi jijñāsate tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau ceti tena jñāyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यदि कश्चित् तीतस्य तत्त्वं जिज्ञासते तर्हि स मम सहभागी युष्मन्मध्ये सहकारी च, अपरयो र्भ्रात्रोस्तत्त्वं वा यदि जिज्ञासते तर्हि तौ समितीनां दूतौ ख्रीष्टस्य प्रतिबिम्बौ चेति तेन ज्ञायतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যদি কশ্চিৎ তীতস্য তত্ত্ৱং জিজ্ঞাসতে তৰ্হি স মম সহভাগী যুষ্মন্মধ্যে সহকাৰী চ, অপৰযো ৰ্ভ্ৰাত্ৰোস্তত্ত্ৱং ৱা যদি জিজ্ঞাসতে তৰ্হি তৌ সমিতীনাং দূতৌ খ্ৰীষ্টস্য প্ৰতিবিম্বৌ চেতি তেন জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যদি কশ্চিৎ তীতস্য তত্ত্ৱং জিজ্ঞাসতে তর্হি স মম সহভাগী যুষ্মন্মধ্যে সহকারী চ, অপরযো র্ভ্রাত্রোস্তত্ত্ৱং ৱা যদি জিজ্ঞাসতে তর্হি তৌ সমিতীনাং দূতৌ খ্রীষ্টস্য প্রতিবিম্বৌ চেতি তেন জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယဒိ ကၑ္စိတ် တီတသျ တတ္တွံ ဇိဇ္ဉာသတေ တရှိ သ မမ သဟဘာဂီ ယုၐ္မန္မဓျေ သဟကာရီ စ, အပရယော ရ္ဘြာတြောသ္တတ္တွံ ဝါ ယဒိ ဇိဇ္ဉာသတေ တရှိ တော် သမိတီနာံ ဒူတော် ခြီၐ္ဋသျ ပြတိဗိမ္ဗော် စေတိ တေန ဇ္ဉာယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yadi kazcit tItasya tattvaM jijnjAsatE tarhi sa mama sahabhAgI yuSmanmadhyE sahakArI ca, aparayO rbhrAtrOstattvaM vA yadi jijnjAsatE tarhi tau samitInAM dUtau khrISTasya pratibimbau cEti tEna jnjAyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:23
20 अन्तरसन्दर्भाः  

tadā yīśuḥ śimonaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharo bhaviṣyasi|


tasmād upakarttum anyanausthān saṅgina āyātum iṅgitena samāhvayan tatasta āgatya matsyai rnaudvayaṁ prapūrayāmāsu ryai rnaudvayaṁ pramagnam|


ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabho rdāso na mahān prerakācca prerito na mahān|


pumān īśvarasya pratimūrttiḥ pratitejaḥsvarūpaśca tasmāt tena śiro nācchādanīyaṁ kintu sīmantinī puṁsaḥ pratibimbasvarūpā|


ahaṁ tītaṁ vinīya tena sārddhaṁ bhrātaramekaṁ preṣitavān yuṣmattastītena kim artho labdhaḥ? ekasmin bhāva ekasya padacihneṣu cāvāṁ kiṁ na caritavantau?


kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanenāsmān asāntvayat|


yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyogaṁ janitavān sa dhanyo bhavatu|


tena saha yo'para eko bhrātāsmābhiḥ preṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayo vyāptāḥ|


prabho rgauravāya yuṣmākam icchukatāyai ca sa samitibhiretasyai dānasevāyai asmākaṁ saṅgitve nyayojyata|


tābhyāṁ sahāpara eko yo bhrātāsmābhiḥ preṣitaḥ so'smābhi rbahuviṣayeṣu bahavārān parīkṣita udyogīva prakāśitaśca kintvadhunā yuṣmāsu dṛḍhaviśvāsāt tasyotsāho bahu vavṛdhe|


ato hetostvaṁ yathārabdhavān tathaiva karinthināṁ madhye'pi tad dānagrahaṇaṁ sādhayeti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|


aparaṁ ya ipāphradīto mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūto madīyopakārāya pratinidhiścāsti yuṣmatsamīpe tasya preṣaṇam āvaśyakam amanye|


he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|


asmākaṁ priyaḥ sahadāso yuṣmākaṁ kṛte ca khrīṣṭasya viśvastaparicārako ya ipaphrāstad vākyaṁ


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagare kliṣṭā ninditāśca santo'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnena yuṣmān īśvarasya susaṁvādam abodhayāma|


yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān|


mama trāturīśvarasyājñayā ca tasya ghoṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|


ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|


mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti|


tasmād vayaṁ yat satyamatasya sahāyā bhavema tadarthametādṛśā lokā asmābhiranugrahītavyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्