Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 yuṣmān prati mama mahetsāho jāyate yuṣmān adhyahaṁ bahu ślāghe ca tena sarvvakleśasamaye'haṁ sāntvanayā pūrṇo harṣeṇa praphullitaśca bhavāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যুষ্মান্ প্ৰতি মম মহেৎসাহো জাযতে যুষ্মান্ অধ্যহং বহু শ্লাঘে চ তেন সৰ্ৱ্ৱক্লেশসমযেঽহং সান্ত্ৱনযা পূৰ্ণো হৰ্ষেণ প্ৰফুল্লিতশ্চ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যুষ্মান্ প্রতি মম মহেৎসাহো জাযতে যুষ্মান্ অধ্যহং বহু শ্লাঘে চ তেন সর্ৱ্ৱক্লেশসমযেঽহং সান্ত্ৱনযা পূর্ণো হর্ষেণ প্রফুল্লিতশ্চ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယုၐ္မာန် ပြတိ မမ မဟေတ္သာဟော ဇာယတေ ယုၐ္မာန် အဓျဟံ ဗဟု ၑ္လာဃေ စ တေန သရွွက္လေၑသမယေ'ဟံ သာန္တွနယာ ပူရ္ဏော ဟရ္ၐေဏ ပြဖုလ္လိတၑ္စ ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yuSmAn prati mama mahEtsAhO jAyatE yuSmAn adhyahaM bahu zlAghE ca tEna sarvvaklEzasamayE'haM sAntvanayA pUrNO harSENa praphullitazca bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:4
27 अन्तरसन्दर्भाः  

kintu tasya nāmārthaṁ vayaṁ lajjābhogasya yogyatvena gaṇitā ityatra te sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|


tat kevalaṁ nahi kintu kleśabhoge'pyānandāmo yataḥ kleśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


īśvaro yīśukhrīṣṭena yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyeśvaraṁ dhanyaṁ vadāmi|


yūyamitaḥ pūrvvamapyasmān aṁśato gṛhītavantaḥ, yataḥ prabho ryīśukhrīṣṭasya dine yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|


yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati|


yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tena yadyapi kiñcid adhikaṁ ślāghe tathāpi tasmānna trapiṣye|


daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahe, kintvaparasya kasyacid yena pragalbhatā jāyate tena mamāpi pragalbhatā jāyata iti nirbbodheneva mayā vaktavyaṁ|


ya īśvaraḥ sarvvadā khrīṣṭenāsmān jayinaḥ karoti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ|


īdṛśīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|


pūrvvaṁ tasya samīpe'haṁ yuṣmābhiryad aślāghe tena nālajje kintu vayaṁ yadvad yuṣmān prati satyabhāvena sakalam abhāṣāmahi tadvat tītasya samīpe'smākaṁ ślāghanamapi satyaṁ jātaṁ|


ato hetoḥ samitīnāṁ samakṣaṁ yuṣmatpremno'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|


prabhusambandhīyā aneke bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānenotsāhena niḥkṣobhaṁ kathāṁ pracārayanti|


tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalato'haṁ kenāpi prakāreṇa na lajjiṣye kintu gate sarvvasmin kāle yadvat tadvad idānīmapi sampūrṇotsāhadvārā mama śarīreṇa khrīṣṭasya mahimā jīvane maraṇe vā prakāśiṣyate|


tena ca matto'rthato yuṣmatsamīpe mama punarupasthitatvāt yūyaṁ khrīṣṭena yīśunā bahutaram āhlādaṁ lapsyadhve|


yuṣmākaṁ viśvāsārthakāya balidānāya sevanāya ca yadyapyahaṁ niveditavyo bhaveyaṁ tathāpi tenānandāmi sarvveṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|


tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|


yato'smākaṁ kā pratyāśā ko vānandaḥ kiṁ vā ślāghyakirīṭaṁ? asmākaṁ prabho ryīśukhrīṣṭasyāgamanakāle tatsammukhasthā yūyaṁ kiṁ tanna bhaviṣyatha?


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagare kliṣṭā ninditāśca santo'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnena yuṣmān īśvarasya susaṁvādam abodhayāma|


tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheैryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|


he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


he mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्