Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 yūyam asmān gṛhlīta| asmābhiḥ kasyāpyanyāyo na kṛtaḥ ko'pi na vañcitaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयम् अस्मान् गृह्लीत। अस्माभिः कस्याप्यन्यायो न कृतः कोऽपि न वञ्चितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযম্ অস্মান্ গৃহ্লীত| অস্মাভিঃ কস্যাপ্যন্যাযো ন কৃতঃ কোঽপি ন ৱঞ্চিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযম্ অস্মান্ গৃহ্লীত| অস্মাভিঃ কস্যাপ্যন্যাযো ন কৃতঃ কোঽপি ন ৱঞ্চিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယမ် အသ္မာန် ဂၖဟ္လီတ၊ အသ္မာဘိး ကသျာပျနျာယော န ကၖတး ကော'ပိ န ဝဉ္စိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyam asmAn gRhlIta| asmAbhiH kasyApyanyAyO na kRtaH kO'pi na vanjcitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:2
23 अन्तरसन्दर्भाः  

kintu ye janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śṛṇvanti teṣāṁ gehāt purādvā prasthānakāle svapadūlīḥ pātayata|


yo yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprerakasyātithyaṁ vidadhāti|


anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|


kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lobho na kṛtaḥ|


yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|


aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|


ahaṁ puna rvadāmi ko'pi māṁ nirbbodhaṁ na manyatāṁ kiñca yadyapi nirbbodho bhaveyaṁ tathāpi yūyaṁ nirbbodhamiva māmanugṛhya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta|


yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśaneneśvarasya sākṣāt sarvvamānavānāṁ saṁvedagocare svān praśaṁsanīyān darśayāmaḥ|


ato yūyaṁ prabhoḥ kṛte sampūrṇenānandena taṁ gṛhlīta tādṛśān lokāṁścādaraṇīyān manyadhvaṁ|


āriṣṭārkhanāmā mama sahabandī barṇabbā bhāgineyo mārko yuṣṭanāmnā vikhyāto yīśuścaite chinnatvaco bhrātaro yuṣmān namaskāraṁ jñāpayanti, teṣāṁ madhye mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhet tarhi yuṣmābhi rgṛhyatāṁ|


aparañca viśvāsino yuṣmān prati vayaṁ kīdṛk pavitratvayathārthatvanirdoṣatvācāriṇo'bhavāmetyasmin īśvaro yūyañca sākṣiṇa ādhve|


tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|


ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|


yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्