Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 pūrvvaṁ tasya samīpe'haṁ yuṣmābhiryad aślāghe tena nālajje kintu vayaṁ yadvad yuṣmān prati satyabhāvena sakalam abhāṣāmahi tadvat tītasya samīpe'smākaṁ ślāghanamapi satyaṁ jātaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 पूर्व्वं तस्य समीपेऽहं युष्माभिर्यद् अश्लाघे तेन नालज्जे किन्तु वयं यद्वद् युष्मान् प्रति सत्यभावेन सकलम् अभाषामहि तद्वत् तीतस्य समीपेऽस्माकं श्लाघनमपि सत्यं जातं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পূৰ্ৱ্ৱং তস্য সমীপেঽহং যুষ্মাভিৰ্যদ্ অশ্লাঘে তেন নালজ্জে কিন্তু ৱযং যদ্ৱদ্ যুষ্মান্ প্ৰতি সত্যভাৱেন সকলম্ অভাষামহি তদ্ৱৎ তীতস্য সমীপেঽস্মাকং শ্লাঘনমপি সত্যং জাতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পূর্ৱ্ৱং তস্য সমীপেঽহং যুষ্মাভির্যদ্ অশ্লাঘে তেন নালজ্জে কিন্তু ৱযং যদ্ৱদ্ যুষ্মান্ প্রতি সত্যভাৱেন সকলম্ অভাষামহি তদ্ৱৎ তীতস্য সমীপেঽস্মাকং শ্লাঘনমপি সত্যং জাতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပူရွွံ တသျ သမီပေ'ဟံ ယုၐ္မာဘိရျဒ် အၑ္လာဃေ တေန နာလဇ္ဇေ ကိန္တု ဝယံ ယဒွဒ် ယုၐ္မာန် ပြတိ သတျဘာဝေန သကလမ် အဘာၐာမဟိ တဒွတ် တီတသျ သမီပေ'သ္မာကံ ၑ္လာဃနမပိ သတျံ ဇာတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pUrvvaM tasya samIpE'haM yuSmAbhiryad azlAghE tEna nAlajjE kintu vayaM yadvad yuSmAn prati satyabhAvEna sakalam abhASAmahi tadvat tItasya samIpE'smAkaM zlAghanamapi satyaM jAtaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:14
12 अन्तरसन्दर्भाः  

teṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkaromi tathā satyakathayā tepi pavitrībhavantu|


yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tena yadyapi kiñcid adhikaṁ ślāghe tathāpi tasmānna trapiṣye|


yadyaham ātmaślāghāṁ karttum iccheyaṁ tathāpi nirbbodha iva na bhaviṣyāmi yataḥ satyameva kathayiṣyāmi, kintu lokā māṁ yādṛśaṁ paśyanti mama vākyaṁ śrutvā vā yādṛśaṁ māṁ manyate tasmāt śreṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tato viraṁsyāmi|


satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādeśaṁ gantuṁ prasthānam akaravaṁ|


uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvaro mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistṛptaḥ|


yuṣmān prati mama mahetsāho jāyate yuṣmān adhyahaṁ bahu ślāghe ca tena sarvvakleśasamaye'haṁ sāntvanayā pūrṇo harṣeṇa praphullitaśca bhavāmi|


kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanenāsmān asāntvayat|


ato hetoḥ samitīnāṁ samakṣaṁ yuṣmatpremno'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|


tena ca matto'rthato yuṣmatsamīpe mama punarupasthitatvāt yūyaṁ khrīṣṭena yīśunā bahutaram āhlādaṁ lapsyadhve|


tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheैryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्