Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 kintu pracurasahiṣṇutā kleśo dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramo jāgaraṇam upavasanaṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु प्रचुरसहिष्णुता क्लेशो दैन्यं विपत् ताडना काराबन्धनं निवासहीनत्वं परिश्रमो जागरणम् उपवसनं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু প্ৰচুৰসহিষ্ণুতা ক্লেশো দৈন্যং ৱিপৎ তাডনা কাৰাবন্ধনং নিৱাসহীনৎৱং পৰিশ্ৰমো জাগৰণম্ উপৱসনং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু প্রচুরসহিষ্ণুতা ক্লেশো দৈন্যং ৱিপৎ তাডনা কারাবন্ধনং নিৱাসহীনৎৱং পরিশ্রমো জাগরণম্ উপৱসনং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု ပြစုရသဟိၐ္ဏုတာ က္လေၑော ဒဲနျံ ဝိပတ် တာဍနာ ကာရာဗန္ဓနံ နိဝါသဟီနတွံ ပရိၑြမော ဇာဂရဏမ် ဥပဝသနံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu pracurasahiSNutA klEzO dainyaM vipat tAPanA kArAbandhanaM nivAsahInatvaM parizramO jAgaraNam upavasanaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:4
48 अन्तरसन्दर्भाः  

tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


ato he isrāyelvaṁśīyalokāḥ sarvve kathāyāmetasyām mano nidhaddhvaṁ nāsaratīyo yīśurīśvarasya manonītaḥ pumān etad īśvarastatkṛtairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādeva pratipāditavān iti yūyaṁ jānītha|


kintu mama matsahacaralokānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad etad yūyaṁ jānītha|


mama nāmanimittañca tena kiyān mahān kleśo bhoktavya etat taṁ darśayiṣyāmi|


etai ryo janaḥ khrīṣṭaṁ sevate, sa eveśvarasya tuṣṭikaro manuṣyaiśca sukhyātaḥ|


aparaṁ khrīṣṭena parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|


asmākam anyāyena yadīśvarasya nyāyaḥ prakāśate tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?


kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarosmān prati nijaṁ paramapremāṇaṁ darśitavān|


paulaḥ kaḥ? āpallo rvā kaḥ? tau paricārakamātrau tayorekaikasmai ca prabhu ryādṛk phalamadadāt tadvat tayordvārā yūyaṁ viśvāsino jātāḥ|


lokā asmān khrīṣṭasya paricārakān īśvarasya nigūṭhavākyadhanasyādhyakṣāṁśca manyantāṁ|


yuṣmatkṛte'smābhiḥ pāratrikāṇi bījāni ropitāni, ato yuṣmākamaihikaphalānāṁ vayam aṁśino bhaviṣyāmaḥ kimetat mahat karmma?


te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān|


pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|


yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|


tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|


sarvvathādbhutakriyāśaktilakṣaṇaiḥ preritasya cihnāni yuṣmākaṁ madhye sadhairyyaṁ mayā prakāśitāni|


anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe|


tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ|


kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati,


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśaneneśvarasya sākṣāt sarvvamānavānāṁ saṁvedagocare svān praśaṁsanīyān darśayāmaḥ|


vayaṁ pade pade pīḍyāmahe kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santo'pi nirupāyā na bhavāmaḥ;


paśyata teneśvarīyeṇa śokena yuṣmākaṁ kiṁ na sādhitaṁ? yatno doṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvveṇa prakāreṇa yuṣmābhi rdattaṁ|


yathā ceśvarasya mahimayuktayā śaktyā sānandena pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādṛśena pūrṇabalena yad balavanto bhaveta,


tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|


he bhrātaraḥ, vārttāmimāṁ prāpya yuṣmānadhi viśeṣato yuṣmākaṁ kleśaduḥkhānyadhi yuṣmākaṁ viśvāsād asmākaṁ sāntvanājāyata;


he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|


tathāpi nārīgaṇo yadi viśvāse premni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|


etāni vākyāni yadi tvaṁ bhrātṛn jñāpayestarhi yīśukhrīṣṭasyottamḥ paricārako bhaviṣyasi yo viśvāso hitopadeśaśca tvayā gṛhītastadīyavākyairāpyāyiṣyase ca|


he īśvarasya loka tvam etebhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prema sahiṣṇutā kṣāntiścaitānyācara|


ataevāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kṛte duḥkhasya sahabhāgī bhava|


yataḥ prabho rdāsena yuddham akarttavyaṁ kintu sarvvān prati śāntena śikṣādānecchukena sahiṣṇunā ca bhavitavyaṁ, vipakṣāśca tena namratvena cetitavyāḥ|


kintu tvaṁ sarvvaviṣaye prabuddho bhava duḥkhabhogaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvena kuru ca|


ato hetoretāvatsākṣimeghai rveṣṭitāḥ santo vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpite mārge dhairyyeṇa dhāvāma|


yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|


tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pṛthivīnivāsināṁ parīkṣārthaṁ kṛtsnaṁ jagad yenāgāmiparīkṣādinenākramiṣyate tasmād ahamapi tvāṁ rakṣiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्