Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 asmākaṁ paricaryyā yanniṣkalaṅkā bhavet tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अस्माकं परिचर्य्या यन्निष्कलङ्का भवेत् तदर्थं वयं कुत्रापि विघ्नं न जनयामः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অস্মাকং পৰিচৰ্য্যা যন্নিষ্কলঙ্কা ভৱেৎ তদৰ্থং ৱযং কুত্ৰাপি ৱিঘ্নং ন জনযামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অস্মাকং পরিচর্য্যা যন্নিষ্কলঙ্কা ভৱেৎ তদর্থং ৱযং কুত্রাপি ৱিঘ্নং ন জনযামঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အသ္မာကံ ပရိစရျျာ ယန္နိၐ္ကလင်္ကာ ဘဝေတ် တဒရ္ထံ ဝယံ ကုတြာပိ ဝိဃ္နံ န ဇနယာမး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaM kutrApi vighnaM na janayAmaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:3
11 अन्तरसन्दर्भाः  

tathāpi yathāsmābhisteṣāmantarāyo na janyate, tatkṛte jaladhestīraṁ gatvā vaḍiśaṁ kṣipa, tenādau yo mīna utthāsyati, taṁ ghṛtvā tanmukhe mocite tolakaikaṁ rūpyaṁ prāpsyasi, tad gṛhītvā tava mama ca kṛte tebhyo dehi|


kintu yo jano mayi kṛtaviśvāsānāmeteṣāṁ kṣudraprāṇinām ekasyāpi vidhniṁ janayati, kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajale majjanaṁ śreyaḥ|


tenāsmākaṁ vāṇijyasya sarvvathā hāneḥ sambhavanaṁ kevalamiti nahi, āśiyādeśasthai rvā sarvvajagatsthai rlokaiḥ pūjyā yārtimī mahādevī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyateे|


itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighno vyāghāto vā yanna jāyeta tādṛśīmīhāṁ kurmmahe|


yuṣmāsu yo'dhikārastasya bhāgino yadyanye bhaveyustarhyasmābhistato'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tenādhikāreṇa na vyavahṛtavantaḥ kintu khrīṣṭīyasusaṁvādasya ko'pi vyāghāto'smābhiryanna jāyeta tadarthaṁ sarvvaṁ sahāmahe|


durbbalān yat pratipadye tadarthamahaṁ durbbalānāṁ kṛte durbbala̮ivābhavaṁ| itthaṁ kenāpi prakāreṇa katipayā lokā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yo yādṛśa āsīt tasya kṛte 'haṁ tādṛśa̮ivābhavaṁ|


aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|


yato yā mahopāyanasevāsmābhi rvidhīyate tāmadhi vayaṁ yat kenāpi na nindyāmahe tadarthaṁ yatāmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्