Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 aparam apratyayibhiḥ sārddhaṁ yūyam ekayuge baddhā mā bhūta, yasmād dharmmādharmmayoḥ kaḥ sambandho'sti? timireṇa sarddhaṁ prabhāyā vā kā tulanāsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰম্ অপ্ৰত্যযিভিঃ সাৰ্দ্ধং যূযম্ একযুগে বদ্ধা মা ভূত, যস্মাদ্ ধৰ্ম্মাধৰ্ম্মযোঃ কঃ সম্বন্ধোঽস্তি? তিমিৰেণ সৰ্দ্ধং প্ৰভাযা ৱা কা তুলনাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরম্ অপ্রত্যযিভিঃ সার্দ্ধং যূযম্ একযুগে বদ্ধা মা ভূত, যস্মাদ্ ধর্ম্মাধর্ম্মযোঃ কঃ সম্বন্ধোঽস্তি? তিমিরেণ সর্দ্ধং প্রভাযা ৱা কা তুলনাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရမ် အပြတျယိဘိး သာရ္ဒ္ဓံ ယူယမ် ဧကယုဂေ ဗဒ္ဓါ မာ ဘူတ, ယသ္မာဒ် ဓရ္မ္မာဓရ္မ္မယေား ကး သမ္ဗန္ဓော'သ္တိ? တိမိရေဏ သရ္ဒ္ဓံ ပြဘာယာ ဝါ ကာ တုလနာသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparam apratyayibhiH sArddhaM yUyam EkayugE baddhA mA bhUta, yasmAd dharmmAdharmmayOH kaH sambandhO'sti? timirENa sarddhaM prabhAyA vA kA tulanAsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:14
44 अन्तरसन्दर्भाः  

jagato lokā yuṣmān ṛtīyituṁ na śakruvanti kintu māmeva ṛtīyante yatasteṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi|


tataḥ paraṁ tau visṛṣṭau santau svasaṅgināṁ sannidhiṁ gatvā pradhānayājakaiḥ prācīnalokaiśca proktāḥ sarvvāḥ kathā jñāpitavantau|


prabhoḥ kaṁsena bhūtānāmapi kaṁsena pānaṁ yuṣmābhirasādhyaṁ; yūyaṁ prabho rbhojyasya bhūtānāmapi bhojyasya sahabhāgino bhavituṁ na śaknutha|


ityanena dharmmāt mā bhraṁśadhvaṁ| kusaṁsargeṇa lokānāṁ sadācāro vinaśyati|


vyābhicāriṇāṁ saṁsargo yuṣmābhi rvihātavya iti mayā patre likhitaṁ|


kiñcaiko bhrātā bhrātrānyena kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadate? yaṣmanmadhye vivādā vidyanta etadapi yuṣmākaṁ doṣaḥ|


yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gate sā muktībhūya yamabhilaṣati tena saha tasyā vivāho bhavituṁ śaknoti, kintvetat kevalaṁ prabhubhaktānāṁ madhye|


īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lokānāṁ madhye tiṣṭhata,


he vyabhicāriṇo vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata eva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa eveśvarasya śatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्