Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তস্য সহাযা ৱযং যুষ্মান্ প্ৰাৰ্থযামহে, ঈশ্ৱৰস্যানুগ্ৰহো যুষ্মাভি ৰ্ৱৃথা ন গৃহ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তস্য সহাযা ৱযং যুষ্মান্ প্রার্থযামহে, ঈশ্ৱরস্যানুগ্রহো যুষ্মাভি র্ৱৃথা ন গৃহ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တသျ သဟာယာ ဝယံ ယုၐ္မာန် ပြာရ္ထယာမဟေ, ဤၑွရသျာနုဂြဟော ယုၐ္မာဘိ ရွၖထာ န ဂၖဟျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:1
19 अन्तरसन्दर्भाः  

he yirūśālam he yirūśālam nagari tvaṁ bhaviṣyadvādino hatavatī, tava samīpaṁ preritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgṛhlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|


tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,


ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|


he bhrātara īśvarasya kṛpayāhaṁ yuṣmān vinaye yūyaṁ svaṁ svaṁ śarīraṁ sajīvaṁ pavitraṁ grāhyaṁ balim īśvaramuddiśya samutsṛjata, eṣā sevā yuṣmākaṁ yogyā|


āvāmīśvareṇa saha karmmakāriṇau, īśvarasya yat kṣetram īśvarasya yā nirmmitiḥ sā yūyameva|


yuṣmatpratyakṣe namraḥ kintu parokṣe pragalbhaḥ paulo'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthaye|


ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭo nirarthakamamriyata|


tarhi yuṣmākaṁ gurutaro duḥkhabhogaḥ kiṁ niṣphalo bhaviṣyati? kuphalayukto vā kiṁ bhaviṣyati?


tasmāt parīkṣakeṇa yuṣmāsu parīkṣiteṣvasmākaṁ pariśramo viphalo bhaviṣyatīti bhayaṁ soḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam apreṣayaṁ|


yato hetostrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān


yathā kaścid īśvarasyānugrahāt na patet, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavet tena ca bahavo'pavitrā na bhaveyuḥ,


sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yato hetoḥ pṛthivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyate?


aparaṁ tadviśrāmaprāpteḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cet tasyāḥ phalena vañcito bhavet vayam etasmād bibhīmaḥ|


yena yo varo labdhastenaiva sa param upakarotṛ, itthaṁ yūyam īśvarasya bahuvidhaprasādasyottamā bhāṇḍāgārādhipā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्