Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 yato vayaṁ dṛṣṭimārge na carāmaḥ kintu viśvāsamārge|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতো ৱযং দৃষ্টিমাৰ্গে ন চৰামঃ কিন্তু ৱিশ্ৱাসমাৰ্গে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতো ৱযং দৃষ্টিমার্গে ন চরামঃ কিন্তু ৱিশ্ৱাসমার্গে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော ဝယံ ဒၖၐ္ဋိမာရ္ဂေ န စရာမး ကိန္တု ဝိၑွာသမာရ္ဂေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO vayaM dRSTimArgE na carAmaH kintu vizvAsamArgE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:7
10 अन्तरसन्दर्भाः  

idānīm abhramadhyenāspaṣṭaṁ darśanam asmābhi rlabhyate kintu tadā sākṣāt darśanaṁ lapsyate| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagato bhaviṣyāmi|


vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|


yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ|


khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|


"puṇyavān jano viśvāsena jīviṣyati kintu yadi nivarttate tarhi mama manastasmin na toṣaṁ yāsyati|"


yūyaṁ taṁ khrīṣṭam adṛṣṭvāpi tasmin prīyadhve sāmprataṁ taṁ na paśyanto'pi tasmin viśvasanto 'nirvvacanīyena prabhāvayuktena cānandena praphullā bhavatha,


ato viśvāse susthirāstiṣṭhantastena sārddhaṁ yudhyata, yuṣmākaṁ jagannivāsibhrātṛṣvapi tādṛśāḥ kleśā varttanta iti jānīta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्