Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 ato vayaṁ khrīṣṭasya vinimayena dautyaṁ karmma sampādayāmahe, īśvaraścāsmābhi ryuṣmān yāyācyate tataḥ khrīṣṭasya vinimayena vayaṁ yuṣmān prārthayāmahe yūyamīśvareṇa sandhatta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অতো ৱযং খ্ৰীষ্টস্য ৱিনিমযেন দৌত্যং কৰ্ম্ম সম্পাদযামহে, ঈশ্ৱৰশ্চাস্মাভি ৰ্যুষ্মান্ যাযাচ্যতে ততঃ খ্ৰীষ্টস্য ৱিনিমযেন ৱযং যুষ্মান্ প্ৰাৰ্থযামহে যূযমীশ্ৱৰেণ সন্ধত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অতো ৱযং খ্রীষ্টস্য ৱিনিমযেন দৌত্যং কর্ম্ম সম্পাদযামহে, ঈশ্ৱরশ্চাস্মাভি র্যুষ্মান্ যাযাচ্যতে ততঃ খ্রীষ্টস্য ৱিনিমযেন ৱযং যুষ্মান্ প্রার্থযামহে যূযমীশ্ৱরেণ সন্ধত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အတော ဝယံ ခြီၐ္ဋသျ ဝိနိမယေန ဒေါ်တျံ ကရ္မ္မ သမ္ပာဒယာမဟေ, ဤၑွရၑ္စာသ္မာဘိ ရျုၐ္မာန် ယာယာစျတေ တတး ခြီၐ္ဋသျ ဝိနိမယေန ဝယံ ယုၐ္မာန် ပြာရ္ထယာမဟေ ယူယမီၑွရေဏ သန္ဓတ္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:20
28 अन्तरसन्दर्भाः  

yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|


tadā prabhuḥ puna rdāsāyākathayat, rājapathān vṛkṣamūlāni ca yātvā madīyagṛhapūraṇārthaṁ lokānāgantuṁ pravarttaya|


yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān preṣayāmi|


phalato vayaṁ yadā ripava āsma tadeśvarasya putrasya maraṇena tena sārddhaṁ yadyasmākaṁ melanaṁ jātaṁ tarhi melanaprāptāḥ santo'vaśyaṁ tasya jīvanena rakṣāṁ lapsyāmahe|


tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|


tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ|


ataeva prabho rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñceśvarasya gocare saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvedagocare'pi saprakāśā bhavāma ityāśaṁsāmahe|


tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|


tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛाtā yat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|


kruśe pātitena tasya raktena sandhiṁ vidhāya tenaiva svargamarttyasthitāni sarvvāṇi svena saha sandhāpayituñceśvareṇābhileṣe|


ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्