Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 asmābhi rghoṣitaḥ susaṁvādo yadi pracchannaḥ; syāt tarhi ye vinaṁkṣyanti teṣāmeva dṛṣṭitaḥ sa pracchannaḥ;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अस्माभि र्घोषितः सुसंवादो यदि प्रच्छन्नः; स्यात् तर्हि ये विनंक्ष्यन्ति तेषामेव दृष्टितः स प्रच्छन्नः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অস্মাভি ৰ্ঘোষিতঃ সুসংৱাদো যদি প্ৰচ্ছন্নঃ; স্যাৎ তৰ্হি যে ৱিনংক্ষ্যন্তি তেষামেৱ দৃষ্টিতঃ স প্ৰচ্ছন্নঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অস্মাভি র্ঘোষিতঃ সুসংৱাদো যদি প্রচ্ছন্নঃ; স্যাৎ তর্হি যে ৱিনংক্ষ্যন্তি তেষামেৱ দৃষ্টিতঃ স প্রচ্ছন্নঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အသ္မာဘိ ရ္ဃောၐိတး သုသံဝါဒေါ ယဒိ ပြစ္ဆန္နး; သျာတ် တရှိ ယေ ဝိနံက္ၐျန္တိ တေၐာမေဝ ဒၖၐ္ဋိတး သ ပြစ္ဆန္နး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 asmAbhi rghOSitaH susaMvAdO yadi pracchannaH; syAt tarhi yE vinaMkSyanti tESAmEva dRSTitaH sa pracchannaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:3
11 अन्तरसन्दर्भाः  

etasminneva samaye yīśuḥ punaruvāca, he svargapṛthivyorekādhipate pitastvaṁ jñānavato viduṣaśca lokān pratyetāni na prakāśya bālakān prati prakāśitavān, iti hetostvāṁ dhanyaṁ vadāmi|


yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|


yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|


vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi;


aparañca khrīṣṭasya susaṁvādaghoṣaṇārthaṁ mayi troyānagaramāgate prabhoḥ karmmaṇe ca madarthaṁ dvāre mukte


teṣāṁ manāṁsi kaṭhinībhūtāni yatasteṣāṁ paṭhanasamaye sa purātano niyamastenāvaraṇenādyāpi pracchannastiṣṭhati|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|


yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate|


tathā saccidānandeśvarasya yo vibhavayuktaḥ susaṁvādo mayi samarpitastadanuyāyihitopadeśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavastheti tadgrāhiṇā jñātavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्