Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतो वयं प्रत्यक्षान् विषयान् अनुद्दिश्याप्रत्यक्षान् उद्दिशामः। यतो हेतोः प्रत्यक्षविषयाः क्षणमात्रस्थायिनः किन्त्वप्रत्यक्षा अनन्तकालस्थायिनः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতো ৱযং প্ৰত্যক্ষান্ ৱিষযান্ অনুদ্দিশ্যাপ্ৰত্যক্ষান্ উদ্দিশামঃ| যতো হেতোঃ প্ৰত্যক্ষৱিষযাঃ ক্ষণমাত্ৰস্থাযিনঃ কিন্ত্ৱপ্ৰত্যক্ষা অনন্তকালস্থাযিনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতো ৱযং প্রত্যক্ষান্ ৱিষযান্ অনুদ্দিশ্যাপ্রত্যক্ষান্ উদ্দিশামঃ| যতো হেতোঃ প্রত্যক্ষৱিষযাঃ ক্ষণমাত্রস্থাযিনঃ কিন্ত্ৱপ্রত্যক্ষা অনন্তকালস্থাযিনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတော ဝယံ ပြတျက္ၐာန် ဝိၐယာန် အနုဒ္ဒိၑျာပြတျက္ၐာန် ဥဒ္ဒိၑာမး၊ ယတော ဟေတေား ပြတျက္ၐဝိၐယား က္ၐဏမာတြသ္ထာယိနး ကိန္တွပြတျက္ၐာ အနန္တကာလသ္ထာယိနး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatO vayaM pratyakSAn viSayAn anuddizyApratyakSAn uddizAmaH| yatO hEtOH pratyakSaviSayAH kSaNamAtrasthAyinaH kintvapratyakSA anantakAlasthAyinaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:18
12 अन्तरसन्दर्भाः  

paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhoktuṁ yāsyanti|


yato vayaṁ dṛṣṭimārge na carāmaḥ kintu viśvāsamārge|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


viśvāsa āśaṁsitānāṁ niścayaḥ, adṛśyānāṁ viṣayāṇāṁ darśanaṁ bhavati|


ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|


aparaṁ bhāvimaṅgalānāṁ mahāyājakaḥ khrīṣṭa upasthāyāhastanirmmitenārthata etatsṛṣṭe rbahirbhūtena śreṣṭhena siddhena ca dūṣyeṇa gatvā


sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्