Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 aparañca khrīṣṭasya susaṁvādaghoṣaṇārthaṁ mayi troyānagaramāgate prabhoḥ karmmaṇe ca madarthaṁ dvāre mukte

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰঞ্চ খ্ৰীষ্টস্য সুসংৱাদঘোষণাৰ্থং মযি ত্ৰোযানগৰমাগতে প্ৰভোঃ কৰ্ম্মণে চ মদৰ্থং দ্ৱাৰে মুক্তে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরঞ্চ খ্রীষ্টস্য সুসংৱাদঘোষণার্থং মযি ত্রোযানগরমাগতে প্রভোঃ কর্ম্মণে চ মদর্থং দ্ৱারে মুক্তে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရဉ္စ ခြီၐ္ဋသျ သုသံဝါဒဃောၐဏာရ္ထံ မယိ တြောယာနဂရမာဂတေ ပြဘေား ကရ္မ္မဏေ စ မဒရ္ထံ ဒွါရေ မုက္တေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:12
20 अन्तरसन्दर्भाः  

tatropasthāya tannagarasthamaṇḍalīṁ saṁgṛhya svābhyāma īśvaro yadyat karmmakarot tathā yena prakāreṇa bhinnadeśīyalokān prati viśvāsarūpadvāram amocayad etān sarvvavṛttāntān tān jñāpitavantau|


tataḥ paraṁ vayaṁ troyānagarād prasthāya ṛjumārgeṇa sāmathrākiyopadvīpena gatvā pare'hani niyāpalinagara upasthitāḥ|


tasmāt te musiyādeśaṁ parityajya troyānagaraṁ gatvā samupasthitāḥ|


uparisthe yasmin prakoṣṭhe sabhāṁ kṛtvāsan tatra bahavaḥ pradīpāḥ prājvalan|


īśvaro nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthe pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pṛthakkṛta āhūtaḥ preritaśca prabho ryīśukhrīṣṭasya sevako yaḥ paulaḥ


yasmād atra kāryyasādhanārthaṁ mamāntike bṛhad dvāraṁ muktaṁ bahavo vipakṣā api vidyante|


yuṣmāsu yo'dhikārastasya bhāgino yadyanye bhaveyustarhyasmābhistato'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tenādhikāreṇa na vyavahṛtavantaḥ kintu khrīṣṭīyasusaṁvādasya ko'pi vyāghāto'smābhiryanna jāyeta tadarthaṁ sarvvaṁ sahāmahe|


tadvad ye susaṁvādaṁ ghoṣayanti taiḥ susaṁvādena jīvitavyamiti prabhunādiṣṭaṁ|


susaṁvādagheṣaṇāt mama yaśo na jāyate yatastadghoṣaṇaṁ mamāvaśyakaṁ yadyahaṁ susaṁvādaṁ na ghoṣayeyaṁ tarhi māṁ dhik|


yuṣmākaṁ deśo'smābhiragantavyastasmād vayaṁ svasīmām ullaṅghāmahe tannahi yataḥ khrīṣṭasya susaṁvādenāpareṣāṁ prāg vayameva yuṣmān prāptavantaḥ|


asmābhiranākhyāpito'paraḥ kaścid yīśu ryadi kenacid āgantukenākhyāpyate yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyate prāgagṛhītaḥ susaṁvādo vā yadi gṛhyate tarhi manye yūyaṁ samyak sahiṣyadhve|


yuṣmākam unnatyai mayā namratāṁ svīkṛtyeśvarasya susaṁvādo vinā vetanaṁ yuṣmākaṁ madhye yad aghoṣyata tena mayā kiṁ pāpam akāri?


asmābhi rghoṣitaḥ susaṁvādo yadi pracchannaḥ; syāt tarhi ye vinaṁkṣyanti teṣāmeva dṛṣṭitaḥ sa pracchannaḥ;


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|


tena saha yo'para eko bhrātāsmābhiḥ preṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayo vyāptāḥ|


yata etasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇe yuṣmākam ājñāgrāhitvāt tadbhāgitve ca tān aparāṁśca prati yuṣmākaṁ dātṛtvād īśvarasya dhanyavādaḥ kāriṣyate,


svabhrātaraṁ khrīṣṭasya susaṁvāde sahakāriṇañceśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam apreṣayaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्