Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 tenāhaṁ yuṣmatsamīpaṁ punarāgatya madīyeśvareṇa namayiṣye, pūrvvaṁ kṛtapāpān lokān svīyāśucitāveśyāgamanalampaṭatācaraṇād anutāpam akṛtavanto dṛṣṭvā ca tānadhi mama śoko janiṣyata iti bibhemi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তেনাহং যুষ্মৎসমীপং পুনৰাগত্য মদীযেশ্ৱৰেণ নমযিষ্যে, পূৰ্ৱ্ৱং কৃতপাপান্ লোকান্ স্ৱীযাশুচিতাৱেশ্যাগমনলম্পটতাচৰণাদ্ অনুতাপম্ অকৃতৱন্তো দৃষ্ট্ৱা চ তানধি মম শোকো জনিষ্যত ইতি বিভেমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তেনাহং যুষ্মৎসমীপং পুনরাগত্য মদীযেশ্ৱরেণ নমযিষ্যে, পূর্ৱ্ৱং কৃতপাপান্ লোকান্ স্ৱীযাশুচিতাৱেশ্যাগমনলম্পটতাচরণাদ্ অনুতাপম্ অকৃতৱন্তো দৃষ্ট্ৱা চ তানধি মম শোকো জনিষ্যত ইতি বিভেমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တေနာဟံ ယုၐ္မတ္သမီပံ ပုနရာဂတျ မဒီယေၑွရေဏ နမယိၐျေ, ပူရွွံ ကၖတပါပါန် လောကာန် သွီယာၑုစိတာဝေၑျာဂမနလမ္ပဋတာစရဏာဒ် အနုတာပမ် အကၖတဝန္တော ဒၖၐ္ဋွာ စ တာနဓိ မမ ၑောကော ဇနိၐျတ ဣတိ ဗိဘေမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:21
37 अन्तरसन्दर्भाः  

ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|


aparaṁ yuṣmākaṁ madhye vyabhicāro vidyate sa ca vyabhicārastādṛśo yad devapūjakānāṁ madhye'pi tattulyo na vidyate phalato yuṣmākameko jano vimātṛgamanaṁ kṛruta iti vārttā sarvvatra vyāptā|


yuṣmākam ājñāgrāhitve siddhe sati sarvvasyājñālaṅghanasya pratīkāraṁ karttum udyatā āsmahe ca|


aparam utkṛṣṭadarśanaprāptito yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravedhakam ekaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatāno dūtaḥ|


pūrvvaṁ ye kṛtapāpāstebhyo'nyebhyaśca sarvvebhyo mayā pūrvvaṁ kathitaṁ, punarapi vidyamānenevedānīm avidyamānena mayā kathyate, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣye|


ato hetoḥ samitīnāṁ samakṣaṁ yuṣmatpremno'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|


aparaṁ paradāragamanaṁ veśyāgamanam aśucitā kāmukatā pratimāpūjanam


ato veśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣo devapūjātulyo lobhaścaitāni rpāिthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|


vivāhaḥ sarvveṣāṁ samīpe sammānitavyastadīyaśayyā ca śuciḥ kintu veśyāgāminaḥ pāradārikāśceśvareṇa daṇḍayiṣyante|


ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti|


kāṁścid agnita uddhṛtya bhayaṁ pradarśya rakṣata, śārīrikabhāvena kalaṅkitaṁ vastramapi ṛtīyadhvaṁ|


aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate|


kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantṛृbhi rdevārccakaiḥ sarvvairanṛte prīyamāṇairanṛtācāribhiśca bahiḥ sthātavyaṁ|


etat sākṣyaṁ yo dadāti sa eva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabho yīśoे, āgamyatāṁ bhavatā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्