Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 এতেনাত্মশ্লাঘনেনাহং নিৰ্ব্বোধ ইৱাভৱং কিন্তু যূযং তস্য কাৰণং যতো মম প্ৰশংসা যুষ্মাভিৰেৱ কৰ্ত্তৱ্যাসীৎ| যদ্যপ্যম্ অগণ্যো ভৱেযং তথাপি মুখ্যতমেভ্যঃ প্ৰেৰিতেভ্যঃ কেনাপি প্ৰকাৰেণ নাহং ন্যূনোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 এতেনাত্মশ্লাঘনেনাহং নির্ব্বোধ ইৱাভৱং কিন্তু যূযং তস্য কারণং যতো মম প্রশংসা যুষ্মাভিরেৱ কর্ত্তৱ্যাসীৎ| যদ্যপ্যম্ অগণ্যো ভৱেযং তথাপি মুখ্যতমেভ্যঃ প্রেরিতেভ্যঃ কেনাপি প্রকারেণ নাহং ন্যূনোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဧတေနာတ္မၑ္လာဃနေနာဟံ နိရ္ဗ္ဗောဓ ဣဝါဘဝံ ကိန္တု ယူယံ တသျ ကာရဏံ ယတော မမ ပြၑံသာ ယုၐ္မာဘိရေဝ ကရ္တ္တဝျာသီတ်၊ ယဒျပျမ် အဂဏျော ဘဝေယံ တထာပိ မုချတမေဘျး ပြေရိတေဘျး ကေနာပိ ပြကာရေဏ နာဟံ နျူနော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 EtEnAtmazlAghanEnAhaM nirbbOdha ivAbhavaM kintu yUyaM tasya kAraNaM yatO mama prazaMsA yuSmAbhirEva karttavyAsIt| yadyapyam agaNyO bhavEyaM tathApi mukhyatamEbhyaH prEritEbhyaH kEnApi prakArENa nAhaM nyUnO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:11
17 अन्तरसन्दर्भाः  

itthaṁ nirūpiteṣu sarvvakarmmasu kṛteṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇo dāsā asmābhiryadyatkarttavyaṁ tanmātrameva kṛtaṁ|


aparañca yadyaham īśvarīyādeśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi premahīno bhaveyaṁ tarhyagaṇanīya eva bhavāmi|


paula vā āpallo rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyeva yuṣmākaṁ,


vayaṁ yadi kliśyāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte kliśyāmahe yato'smābhi ryādṛśāni duḥkhāni sahyante yuṣmākaṁ tādṛśaduḥkhānāṁ sahanena tau sādhayiṣyete ityasmin yuṣmānadhi mama dṛḍhā pratyāśā bhavati|


yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat soḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ|


kintu mukhyebhyaḥ preritebhyo'haṁ kenacit prakāreṇa nyūno nāsmīti budhye|


sarvvathādbhutakriyāśaktilakṣaṇaiḥ preritasya cihnāni yuṣmākaṁ madhye sadhairyyaṁ mayā prakāśitāni|


yadyaham ātmaślāghāṁ karttum iccheyaṁ tathāpi nirbbodha iva na bhaviṣyāmi yataḥ satyameva kathayiṣyāmi, kintu lokā māṁ yādṛśaṁ paśyanti mama vākyaṁ śrutvā vā yādṛśaṁ māṁ manyate tasmāt śreṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tato viraṁsyāmi|


vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahe? yuṣmān prati yuṣmatto vā pareṣāṁ keṣāñcid ivāsmākamapi kiṁ praśaṁsāpatreṣu prayojanam āste?


yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ|


yadi kaścana kṣudraḥ san svaṁ mahāntaṁ manyate tarhi tasyātmavañcanā jāyate|


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्