Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যদা চ যুষ্মন্মধ্যেঽৱঽৰ্ত্তে তদা মমাৰ্থাভাৱে জাতে যুষ্মাকং কোঽপি মযা ন পীডিতঃ; যতো মম সোঽৰ্থাভাৱো মাকিদনিযাদেশাদ্ আগতৈ ভ্ৰাতৃভি ন্যৱাৰ্য্যত, ইত্থমহং ক্কাপি ৱিষযে যথা যুষ্মাসু ভাৰো ন ভৱামি তথা মযাত্মৰক্ষা কৃতা কৰ্ত্তৱ্যা চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যদা চ যুষ্মন্মধ্যেঽৱঽর্ত্তে তদা মমার্থাভাৱে জাতে যুষ্মাকং কোঽপি মযা ন পীডিতঃ; যতো মম সোঽর্থাভাৱো মাকিদনিযাদেশাদ্ আগতৈ ভ্রাতৃভি ন্যৱার্য্যত, ইত্থমহং ক্কাপি ৱিষযে যথা যুষ্মাসু ভারো ন ভৱামি তথা মযাত্মরক্ষা কৃতা কর্ত্তৱ্যা চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယဒါ စ ယုၐ္မန္မဓျေ'ဝ'ရ္တ္တေ တဒါ မမာရ္ထာဘာဝေ ဇာတေ ယုၐ္မာကံ ကော'ပိ မယာ န ပီဍိတး; ယတော မမ သော'ရ္ထာဘာဝေါ မာကိဒနိယာဒေၑာဒ် အာဂတဲ ဘြာတၖဘိ နျဝါရျျတ, ဣတ္ထမဟံ က္ကာပိ ဝိၐယေ ယထာ ယုၐ္မာသု ဘာရော န ဘဝါမိ တထာ မယာတ္မရက္ၐာ ကၖတာ ကရ္တ္တဝျာ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:9
16 अन्तरसन्दर्भाः  

tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ekavṛttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarot|


sīlatīmathiyayo rmākidaniyādeśāt sametayoḥ satoḥ paula uttaptamanā bhūtvā yīśurīśvareṇābhiṣikto bhavatīti pramāṇaṁ yihūdīyānāṁ samīpe prādāt|


kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lobho na kṛtaḥ|


yato yirūśālamasthapavitralokānāṁ madhye ye daridrā arthaviśrāṇanena tānupakarttuṁ mākidaniyādeśīyā ākhāyādeśīyāśca lokā aicchan|


stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tenāham ānandāmi yato yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ|


kintu pracurasahiṣṇutā kleśo dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramo jāgaraṇam upavasanaṁ


etayopakārasevayā pavitralokānām arthābhāvasya pratīkāro jāyata iti kevalaṁ nahi kintvīścarasya dhanyavādo'pi bāhulyenotpādyate|


aparaṁ ya ipāphradīto mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūto madīyopakārāya pratinidhiścāsti yuṣmatsamīpe tasya preṣaṇam āvaśyakam amanye|


vayaṁ khrīṣṭasya preritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhye mṛdubhāvā bhūtvāvarttāmahi|


he bhrātaraḥ, asmākaṁ śramaḥ kleेśaśca yuṣmābhiḥ smaryyate yuṣmākaṁ ko'pi yad bhāragrasto na bhavet tadarthaṁ vayaṁ divāniśaṁ pariśrāmyanto yuṣmanmadhya īśvarasya susaṁvādamaghoṣayāma|


bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| te meṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्