Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 yuṣmākam unnatyai mayā namratāṁ svīkṛtyeśvarasya susaṁvādo vinā vetanaṁ yuṣmākaṁ madhye yad aghoṣyata tena mayā kiṁ pāpam akāri?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 युष्माकम् उन्नत्यै मया नम्रतां स्वीकृत्येश्वरस्य सुसंवादो विना वेतनं युष्माकं मध्ये यद् अघोष्यत तेन मया किं पापम् अकारि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মাকম্ উন্নত্যৈ মযা নম্ৰতাং স্ৱীকৃত্যেশ্ৱৰস্য সুসংৱাদো ৱিনা ৱেতনং যুষ্মাকং মধ্যে যদ্ অঘোষ্যত তেন মযা কিং পাপম্ অকাৰি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মাকম্ উন্নত্যৈ মযা নম্রতাং স্ৱীকৃত্যেশ্ৱরস্য সুসংৱাদো ৱিনা ৱেতনং যুষ্মাকং মধ্যে যদ্ অঘোষ্যত তেন মযা কিং পাপম্ অকারি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မာကမ် ဥန္နတျဲ မယာ နမြတာံ သွီကၖတျေၑွရသျ သုသံဝါဒေါ ဝိနာ ဝေတနံ ယုၐ္မာကံ မဓျေ ယဒ် အဃောၐျတ တေန မယာ ကိံ ပါပမ် အကာရိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmAkam unnatyai mayA namratAM svIkRtyEzvarasya susaMvAdO vinA vEtanaM yuSmAkaM madhyE yad aghOSyata tEna mayA kiM pApam akAri?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:7
14 अन्तरसन्दर्भाः  

kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lobho na kṛtaḥ|


kintu mama matsahacaralokānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad etad yūyaṁ jānītha|


īśvaro nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthe pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pṛthakkṛta āhūtaḥ preritaśca prabho ryīśukhrīṣṭasya sevako yaḥ paulaḥ


yuṣmāsu yo'dhikārastasya bhāgino yadyanye bhaveyustarhyasmābhistato'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tenādhikāreṇa na vyavahṛtavantaḥ kintu khrīṣṭīyasusaṁvādasya ko'pi vyāghāto'smābhiryanna jāyeta tadarthaṁ sarvvaṁ sahāmahe|


sāṁsārikaśramasya parityāgāt kiṁ kevalamahaṁ barṇabbāśca nivāritau?


yuṣmatpratyakṣe namraḥ kintu parokṣe pragalbhaḥ paulo'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthaye|


tena vayaṁ yuṣmākaṁ paścimadikstheṣu sthāneṣu susaṁvādaṁ ghoṣayiṣyāmaḥ, itthaṁ parasīmāyāṁ pareṇa yat pariṣkṛtaṁ tena na ślāghiṣyāmahe|


mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ekaṁ nyūnatvaṁ vināparābhyaḥ samitibhyo yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anena mama doṣaṁ kṣamadhvaṁ|


aparañca khrīṣṭasya susaṁvādaghoṣaṇārthaṁ mayi troyānagaramāgate prabhoḥ karmmaṇe ca madarthaṁ dvāre mukte


he bhrātaraḥ, asmākaṁ śramaḥ kleेśaśca yuṣmābhiḥ smaryyate yuṣmākaṁ ko'pi yad bhāragrasto na bhavet tadarthaṁ vayaṁ divāniśaṁ pariśrāmyanto yuṣmanmadhya īśvarasya susaṁvādamaghoṣayāma|


vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu ko'pi yad asmābhi rbhāragrasto na bhavet tadarthaṁ śrameṇa kleśena ca divāniśaṁ kāryyam akurmma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्