Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ईश्वरे ममासक्तत्वाद् अहं युष्मानधि तपे यस्मात् सतीं कन्यामिव युष्मान् एकस्मिन् वरेऽर्थतः ख्रीष्टे समर्पयितुम् अहं वाग्दानम् अकार्षं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ঈশ্ৱৰে মমাসক্তৎৱাদ্ অহং যুষ্মানধি তপে যস্মাৎ সতীং কন্যামিৱ যুষ্মান্ একস্মিন্ ৱৰেঽৰ্থতঃ খ্ৰীষ্টে সমৰ্পযিতুম্ অহং ৱাগ্দানম্ অকাৰ্ষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ঈশ্ৱরে মমাসক্তৎৱাদ্ অহং যুষ্মানধি তপে যস্মাৎ সতীং কন্যামিৱ যুষ্মান্ একস্মিন্ ৱরেঽর্থতঃ খ্রীষ্টে সমর্পযিতুম্ অহং ৱাগ্দানম্ অকার্ষং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဤၑွရေ မမာသက္တတွာဒ် အဟံ ယုၐ္မာနဓိ တပေ ယသ္မာတ် သတီံ ကနျာမိဝ ယုၐ္မာန် ဧကသ္မိန် ဝရေ'ရ္ထတး ခြီၐ္ဋေ သမရ္ပယိတုမ် အဟံ ဝါဂ္ဒာနမ် အကာရ္ၐံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:2
19 अन्तरसन्दर्भाः  

yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|


he mama bhrātṛgaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyate tadarthaṁ śmaśānād utthāpitena puruṣeṇa saha yuṣmākaṁ vivāho yad bhavet tadarthaṁ khrīṣṭasya śarīreṇa yūyaṁ vyavasthāṁ prati mṛtavantaḥ|


yataḥ khrīṣṭadharmme yadyapi yuṣmākaṁ daśasahasrāṇi vinetāro bhavanti tathāpi bahavo janakā na bhavanti yato'hameva susaṁvādena yīśukhrīṣṭe yuṣmān ajanayaṁ|


prabhu ryīśu ryenotthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam etat jānīmaḥ|


yuṣmadarthaṁ mayā yaḥ pariśramo'kāri sa viphalo jāta iti yuṣmānadhyahaṁ bibhemi|


aparam ahaṁ khrīṣṭayīśoḥ snehavat snehena yuṣmān kīdṛśaṁ kāṅkṣāmi tadadhīśvaro mama sākṣī vidyate|


tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|


aparañca yadvat pitā svabālakān tadvad vayaṁ yuṣmākam ekaikaṁ janam upadiṣṭavantaḥ sāntvitavantaśca,


ime yoṣitāṁ saṅgena na kalaṅkitā yataste 'maithunā meṣaśāvako yat kimapi sthānaṁ gacchet tatsarvvasmin sthāne tam anugacchanti yataste manuṣyāṇāṁ madhyataḥ prathamaphalānīveśvarasya meṣaśāvakasya ca kṛte parikrītāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्