Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 apare bahavaḥ śārīrikaślāghāṁ kurvvate tasmād ahamapi ślāghiṣye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरे बहवः शारीरिकश्लाघां कुर्व्वते तस्माद् अहमपि श्लाघिष्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰে বহৱঃ শাৰীৰিকশ্লাঘাং কুৰ্ৱ্ৱতে তস্মাদ্ অহমপি শ্লাঘিষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরে বহৱঃ শারীরিকশ্লাঘাং কুর্ৱ্ৱতে তস্মাদ্ অহমপি শ্লাঘিষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရေ ဗဟဝး ၑာရီရိကၑ္လာဃာံ ကုရွွတေ တသ္မာဒ် အဟမပိ ၑ္လာဃိၐျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparE bahavaH zArIrikazlAghAM kurvvatE tasmAd ahamapi zlAghiSyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:18
13 अन्तरसन्दर्भाः  

khrīṣṭasya kṛte vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭena jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|


etādṛśī mantraṇā mayā kiṁ cāñcalyena kṛtā? yad yad ahaṁ mantraye tat kiṁ viṣayiloka̮iva mantrayāṇa ādau svīkṛtya paścād asvīkurvve?


ye chidramanviṣyanti te yat kimapi chidraṁ na labhante tadarthameva tat karmma mayā kriyate kāriṣyate ca tasmāt te yena ślāghante tenāsmākaṁ samānā bhaviṣyanti|


ātmaślāghā mamānupayuktā kintvahaṁ prabho rdarśanādeśānām ākhyānaṁ kathayituṁ pravartte|


etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|


tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yato daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyena mama ślāghanaṁ sukhadaṁ|


ato hetoritaḥ paraṁ ko'pyasmābhi rjātito na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭo jātito'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyate|


sarvvaprāṇī tṛṇaistulyastattejastṛṇapuṣpavat| tṛṇāni pariśuṣyati puṣpāṇi nipatanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्