Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 ye chidramanviṣyanti te yat kimapi chidraṁ na labhante tadarthameva tat karmma mayā kriyate kāriṣyate ca tasmāt te yena ślāghante tenāsmākaṁ samānā bhaviṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ये छिद्रमन्विष्यन्ति ते यत् किमपि छिद्रं न लभन्ते तदर्थमेव तत् कर्म्म मया क्रियते कारिष्यते च तस्मात् ते येन श्लाघन्ते तेनास्माकं समाना भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যে ছিদ্ৰমন্ৱিষ্যন্তি তে যৎ কিমপি ছিদ্ৰং ন লভন্তে তদৰ্থমেৱ তৎ কৰ্ম্ম মযা ক্ৰিযতে কাৰিষ্যতে চ তস্মাৎ তে যেন শ্লাঘন্তে তেনাস্মাকং সমানা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যে ছিদ্রমন্ৱিষ্যন্তি তে যৎ কিমপি ছিদ্রং ন লভন্তে তদর্থমেৱ তৎ কর্ম্ম মযা ক্রিযতে কারিষ্যতে চ তস্মাৎ তে যেন শ্লাঘন্তে তেনাস্মাকং সমানা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယေ ဆိဒြမနွိၐျန္တိ တေ ယတ် ကိမပိ ဆိဒြံ န လဘန္တေ တဒရ္ထမေဝ တတ် ကရ္မ္မ မယာ ကြိယတေ ကာရိၐျတေ စ တသ္မာတ် တေ ယေန ၑ္လာဃန္တေ တေနာသ္မာကံ သမာနာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:12
13 अन्तरसन्दर्भाः  

sa tadārabhya taṁ parakareṣu samarpayituṁ suyogaṁ ceṣṭitavān|


yuṣmākaṁ darpo na bhadrāya yūyaṁ kimetanna jānītha, yathā, vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jāyate|


yuṣmāsu yo'dhikārastasya bhāgino yadyanye bhaveyustarhyasmābhistato'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tenādhikāreṇa na vyavahṛtavantaḥ kintu khrīṣṭīyasusaṁvādasya ko'pi vyāghāto'smābhiryanna jāyeta tadarthaṁ sarvvaṁ sahāmahe|


etādṛśī mantraṇā mayā kiṁ cāñcalyena kṛtā? yad yad ahaṁ mantraye tat kiṁ viṣayiloka̮iva mantrayāṇa ādau svīkṛtya paścād asvīkurvve?


yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|


apare bahavaḥ śārīrikaślāghāṁ kurvvate tasmād ahamapi ślāghiṣye|


yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|


anena vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu ye mano vinā mukhaiḥ ślāghante tebhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādṛśam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|


so'nyasusaṁvādaḥ susaṁvādo nahi kintu kecit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ ceṣṭante ca|


ato mameccheyaṁ yuvatyo vidhavā vivāhaṁ kurvvatām apatyavatyo bhavantu gṛhakarmma kurvvatāñcetthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्