Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tena yadyapi kiñcid adhikaṁ ślāghe tathāpi tasmānna trapiṣye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যুষ্মাকং নিপাতায তন্নহি কিন্তু নিষ্ঠাযৈ প্ৰভুনা দত্তং যদস্মাকং সামৰ্থ্যং তেন যদ্যপি কিঞ্চিদ্ অধিকং শ্লাঘে তথাপি তস্মান্ন ত্ৰপিষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যুষ্মাকং নিপাতায তন্নহি কিন্তু নিষ্ঠাযৈ প্রভুনা দত্তং যদস্মাকং সামর্থ্যং তেন যদ্যপি কিঞ্চিদ্ অধিকং শ্লাঘে তথাপি তস্মান্ন ত্রপিষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယုၐ္မာကံ နိပါတာယ တန္နဟိ ကိန္တု နိၐ္ဌာယဲ ပြဘုနာ ဒတ္တံ ယဒသ္မာကံ သာမရ္ထျံ တေန ယဒျပိ ကိဉ္စိဒ် အဓိကံ ၑ္လာဃေ တထာပိ တသ္မာန္န တြပိၐျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:8
12 अन्तरसन्दर्भाः  

vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|


asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvareṇa durgabhañjanāya prabalāni bhavanti,


ahaṁ patrai ryuṣmān trāsayāmi yuṣmābhiretanna manyatāṁ|


yuṣmākaṁ samīpe vayaṁ puna rdoṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhve? he priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭena sarvvāṇyetāni kathayāmaḥ|


yadyaham ātmaślāghāṁ karttum iccheyaṁ tathāpi nirbbodha iva na bhaviṣyāmi yataḥ satyameva kathayiṣyāmi, kintu lokā māṁ yādṛśaṁ paśyanti mama vākyaṁ śrutvā vā yādṛśaṁ māṁ manyate tasmāt śreṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tato viraṁsyāmi|


ato hetoḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tena yad upasthitikāle kāṭhinyaṁ mayācaritavyaṁ na bhavet tadartham anupasthitena mayā sarvvāṇyetāni likhyante|


yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumeva|


pūrvvaṁ tasya samīpe'haṁ yuṣmābhiryad aślāghe tena nālajje kintu vayaṁ yadvad yuṣmān prati satyabhāvena sakalam abhāṣāmahi tadvat tītasya samīpe'smākaṁ ślāghanamapi satyaṁ jātaṁ|


yuṣmān prati mama mahetsāho jāyate yuṣmān adhyahaṁ bahu ślāghe ca tena sarvvakleśasamaye'haṁ sāntvanayā pūrṇo harṣeṇa praphullitaśca bhavāmi|


manuṣyebhyo nahi manuṣyairapi nahi kintu yīśukhrīṣṭena mṛtagaṇamadhyāt tasyotthāpayitrā pitreśvareṇa ca prerito yo'haṁ paulaḥ so'haṁ


tasmāt kāraṇāt mamāyaṁ kleśo bhavati tena mama lajjā na jāyate yato'haṁ yasmin viśvasitavān tamavagato'smi mahādinaṁ yāvat mamopanidhe rgopanasya śaktistasya vidyata iti niścitaṁ jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्