Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 svapraśaṁsakānāṁ keṣāñcinmadhye svān gaṇayituṁ taiḥ svān upamātuṁ vā vayaṁ pragalbhā na bhavāmaḥ, yataste svaparimāṇena svān parimimate svaiśca svān upamibhate tasmāt nirbbodhā bhavanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 स्वप्रशंसकानां केषाञ्चिन्मध्ये स्वान् गणयितुं तैः स्वान् उपमातुं वा वयं प्रगल्भा न भवामः, यतस्ते स्वपरिमाणेन स्वान् परिमिमते स्वैश्च स्वान् उपमिभते तस्मात् निर्ब्बोधा भवन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 স্ৱপ্ৰশংসকানাং কেষাঞ্চিন্মধ্যে স্ৱান্ গণযিতুং তৈঃ স্ৱান্ উপমাতুং ৱা ৱযং প্ৰগল্ভা ন ভৱামঃ, যতস্তে স্ৱপৰিমাণেন স্ৱান্ পৰিমিমতে স্ৱৈশ্চ স্ৱান্ উপমিভতে তস্মাৎ নিৰ্ব্বোধা ভৱন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 স্ৱপ্রশংসকানাং কেষাঞ্চিন্মধ্যে স্ৱান্ গণযিতুং তৈঃ স্ৱান্ উপমাতুং ৱা ৱযং প্রগল্ভা ন ভৱামঃ, যতস্তে স্ৱপরিমাণেন স্ৱান্ পরিমিমতে স্ৱৈশ্চ স্ৱান্ উপমিভতে তস্মাৎ নির্ব্বোধা ভৱন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 သွပြၑံသကာနာံ ကေၐာဉ္စိန္မဓျေ သွာန် ဂဏယိတုံ တဲး သွာန် ဥပမာတုံ ဝါ ဝယံ ပြဂလ္ဘာ န ဘဝါမး, ယတသ္တေ သွပရိမာဏေန သွာန် ပရိမိမတေ သွဲၑ္စ သွာန် ဥပမိဘတေ တသ္မာတ် နိရ္ဗ္ဗောဓာ ဘဝန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastE svaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAt nirbbOdhA bhavanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:12
10 अन्तरसन्दर्भाः  

tato'sau phirūśyekapārśve tiṣṭhan he īśvara ahamanyalokavat loṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|


bhinnadeśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭo vākyena kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvena ca yāni karmmāṇi mayā sādhitavān,


kintu parokṣe patrai rbhāṣamāṇā vayaṁ yādṛśāḥ prakāśāmahe pratyakṣe karmma kurvvanto'pi tādṛśā eva prakāśiṣyāmahe tat tādṛśena vācālena jñāyatāṁ|


svena yaḥ praśaṁsyate sa parīkṣito nahi kintu prabhunā yaḥ praśaṁsyate sa eva parīkṣitaḥ|


vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahe? yuṣmān prati yuṣmatto vā pareṣāṁ keṣāñcid ivāsmākamapi kiṁ praśaṁsāpatreṣu prayojanam āste?


anena vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu ye mano vinā mukhaiḥ ślāghante tebhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādṛśam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्