Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 etādṛśī mantraṇā mayā kiṁ cāñcalyena kṛtā? yad yad ahaṁ mantraye tat kiṁ viṣayiloka̮iva mantrayāṇa ādau svīkṛtya paścād asvīkurvve?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 एतादृशी मन्त्रणा मया किं चाञ्चल्येन कृता? यद् यद् अहं मन्त्रये तत् किं विषयिलोकइव मन्त्रयाण आदौ स्वीकृत्य पश्चाद् अस्वीकुर्व्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 এতাদৃশী মন্ত্ৰণা মযা কিং চাঞ্চল্যেন কৃতা? যদ্ যদ্ অহং মন্ত্ৰযে তৎ কিং ৱিষযিলোকইৱ মন্ত্ৰযাণ আদৌ স্ৱীকৃত্য পশ্চাদ্ অস্ৱীকুৰ্ৱ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 এতাদৃশী মন্ত্রণা মযা কিং চাঞ্চল্যেন কৃতা? যদ্ যদ্ অহং মন্ত্রযে তৎ কিং ৱিষযিলোকইৱ মন্ত্রযাণ আদৌ স্ৱীকৃত্য পশ্চাদ্ অস্ৱীকুর্ৱ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဧတာဒၖၑီ မန္တြဏာ မယာ ကိံ စာဉ္စလျေန ကၖတာ? ယဒ် ယဒ် အဟံ မန္တြယေ တတ် ကိံ ဝိၐယိလောကဣဝ မန္တြယာဏ အာဒေါ် သွီကၖတျ ပၑ္စာဒ် အသွီကုရွွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 EtAdRzI mantraNA mayA kiM cAnjcalyEna kRtA? yad yad ahaM mantrayE tat kiM viSayilOka_iva mantrayANa Adau svIkRtya pazcAd asvIkurvvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:17
14 अन्तरसन्दर्भाः  

tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|


aparaṁ yūyaṁ saṁlāpasamaye kevalaṁ bhavatīti na bhavatīti ca vadata yata ito'dhikaṁ yat tat pāpātmano jāyate|


yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|


aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|


apare bahavaḥ śārīrikaślāghāṁ kurvvate tasmād ahamapi ślāghiṣye|


sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā


tatkāle'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramo'kāri kāriṣyate vā sa yanniṣphalo na bhavet tadarthaṁ bhinnajātīyānāṁ madhye mayā ghoṣyamāṇaḥ susaṁvādastatratyebhyo lokebhyo viśeṣato mānyebhyo narebhyo mayā nyavedyata|


dvirekakṛtvo vā yuṣmatsamīpagamanāyāsmākaṁ viśeṣataḥ paulasya mamābhilāṣo'bhavat kintu śayatāno 'smān nivāritavān|


he bhrātaraḥ viśeṣata idaṁ vadāmi svargasya vā pṛthivyā vānyavastuno nāma gṛhītvā yuṣmābhiḥ ko'pi śapatho na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cetivākyaṁ yatheṣṭaṁ bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्