Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 yūyamitaḥ pūrvvamapyasmān aṁśato gṛhītavantaḥ, yataḥ prabho ryīśukhrīṣṭasya dine yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यूयमितः पूर्व्वमप्यस्मान् अंशतो गृहीतवन्तः, यतः प्रभो र्यीशुख्रीष्टस्य दिने यद्वद् युष्मास्वस्माकं श्लाघा तद्वद् अस्मासु युष्माकमपि श्लाघा भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যূযমিতঃ পূৰ্ৱ্ৱমপ্যস্মান্ অংশতো গৃহীতৱন্তঃ, যতঃ প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য দিনে যদ্ৱদ্ যুষ্মাস্ৱস্মাকং শ্লাঘা তদ্ৱদ্ অস্মাসু যুষ্মাকমপি শ্লাঘা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যূযমিতঃ পূর্ৱ্ৱমপ্যস্মান্ অংশতো গৃহীতৱন্তঃ, যতঃ প্রভো র্যীশুখ্রীষ্টস্য দিনে যদ্ৱদ্ যুষ্মাস্ৱস্মাকং শ্লাঘা তদ্ৱদ্ অস্মাসু যুষ্মাকমপি শ্লাঘা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယူယမိတး ပူရွွမပျသ္မာန် အံၑတော ဂၖဟီတဝန္တး, ယတး ပြဘော ရျီၑုခြီၐ္ဋသျ ဒိနေ ယဒွဒ် ယုၐ္မာသွသ္မာကံ ၑ္လာဃာ တဒွဒ် အသ္မာသု ယုၐ္မာကမပိ ၑ္လာဃာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yUyamitaH pUrvvamapyasmAn aMzatO gRhItavantaH, yataH prabhO ryIzukhrISTasya dinE yadvad yuSmAsvasmAkaM zlAghA tadvad asmAsu yuSmAkamapi zlAghA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:14
16 अन्तरसन्दर्भाः  

he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;


aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|


prathamataḥ samitau samāgatānāṁ yuṣmākaṁ madhye bhedāḥ santīti vārttā mayā śrūyate tanmadhye kiñcit satyaṁ manyate ca|


asmatprabhunā yīśukhrīṣṭena yuṣmatto mama yā ślāghāste tasyāḥ śapathaṁ kṛtvā kathayāmi dine dine'haṁ mṛtyuṁ gacchāmi|


yenāhaṁ śokayuktīkṛtastena kevalamahaṁ śokayuktīkṛtastannahi kintvaṁśato yūyaṁ sarvve'pi yato'hamatra kasmiṁścid doṣamāropayituṁ necchāmi|


anena vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu ye mano vinā mukhaiḥ ślāghante tebhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādṛśam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|


yata ākhāyādeśasthā lokā gatavarṣam ārabhya tatkāryya udyatāḥ santīti vākyenāhaṁ mākidanīyalokānāṁ samīpe yuṣmākaṁ yām icchukatāmadhi ślāghe tām avagato'smi yuṣmākaṁ tasmād utsāhāccāpareṣāṁ bahūnām udyogo jātaḥ|


jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhe rbāhulyaṁ phalatu,


tena ca matto'rthato yuṣmatsamīpe mama punarupasthitatvāt yūyaṁ khrīṣṭena yīśunā bahutaram āhlādaṁ lapsyadhve|


yuṣmanmadhye yenottamaṁ karmma karttum ārambhi tenaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dṛḍhaviśvāso mamāste|


yatasteṣāṁ madhye yūyaṁ jīvanavākyaṁ dhārayanto jagato dīpakā iva dīpyadhve| yuṣmābhistathā kṛte mama yatnaḥ pariśramo vā na niṣphalo jāta ityahaṁ khrīṣṭasya dine ślāghāṁ karttuṁ śakṣyāmi|


he madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, he mama snehapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|


aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralokaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyeśvarasya sammukhe pavitratayā nirdoṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|


śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्