Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 aparaṁ satyavidhavāḥ sammanyasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं सत्यविधवाः सम्मन्यस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং সত্যৱিধৱাঃ সম্মন্যস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং সত্যৱিধৱাঃ সম্মন্যস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ သတျဝိဓဝါး သမ္မနျသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM satyavidhavAH sammanyasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:3
28 अन्तरसन्दर्भाः  

sa nijapitarau puna rna saṁmaṁsyate| itthaṁ yūyaṁ paramparāgatena sveṣāmācāreṇeśvarīyājñāṁ lumpatha|


hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tena na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghorataradaṇḍo bhaviṣyati|


mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya


teṣu tannagarasya dvārasannidhiṁ prāpteṣu kiyanto lokā ekaṁ mṛtamanujaṁ vahanto nagarasya bahiryānti, sa tanmāturekaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavo lokā āsan|


aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dṛṣṭvā vyāhṛtavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyellokaḥ|


tasmin samaye śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadeśīyānāṁ vidhavāstrīgaṇa upekṣite sati ibrīyalokaiḥ sahānyadeśīyānāṁ vivāda upātiṣṭhat|


tasmāt pitara utthāya tābhyāṁ sārddham āgacchat, tatra tasmin upasthita uparisthaprakoṣṭhaṁ samānīte ca vidhavāḥ svābhiḥ saha sthitikāle darkkayā kṛtāni yānyuttarīyāṇi paridheyāni ca tāni sarvvāṇi taṁ darśayitvā rudatyaścatasṛṣu dikṣvatiṣṭhan|


tataḥ pitarastasyāḥ karau dhṛtvā uttolya pavitralokān vidhavāścāhūya teṣāṁ nikaṭe sajīvāṁ tāṁ samārpayat|


vayaṁ khrīṣṭasya preritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhye mṛdubhāvā bhūtvāvarttāmahi|


vṛddhāḥ striyaśca mātṛniva yuvatīśca pūrṇaśucitvena bhaginīriva vinayasva|


kleśakāle pitṛhīnānāṁ vidhavānāñca yad avekṣaṇaṁ saṁsārācca niṣkalaṅkena yad ātmarakṣaṇaṁ tadeva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|


sarvvān samādriyadhvaṁ bhrātṛvarge prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|


he puruṣāḥ, yūyaṁ jñānato durbbalatarabhājanairiva yoṣidbhiḥ sahavāsaṁ kuruta, ekasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na ced yuṣmākaṁ prārthanānāṁ bādhā janiṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्