Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 etāni vākyāni yadi tvaṁ bhrātṛn jñāpayestarhi yīśukhrīṣṭasyottamḥ paricārako bhaviṣyasi yo viśvāso hitopadeśaśca tvayā gṛhītastadīyavākyairāpyāyiṣyase ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 এতানি ৱাক্যানি যদি ৎৱং ভ্ৰাতৃন্ জ্ঞাপযেস্তৰ্হি যীশুখ্ৰীষ্টস্যোত্তম্ঃ পৰিচাৰকো ভৱিষ্যসি যো ৱিশ্ৱাসো হিতোপদেশশ্চ ৎৱযা গৃহীতস্তদীযৱাক্যৈৰাপ্যাযিষ্যসে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 এতানি ৱাক্যানি যদি ৎৱং ভ্রাতৃন্ জ্ঞাপযেস্তর্হি যীশুখ্রীষ্টস্যোত্তম্ঃ পরিচারকো ভৱিষ্যসি যো ৱিশ্ৱাসো হিতোপদেশশ্চ ৎৱযা গৃহীতস্তদীযৱাক্যৈরাপ্যাযিষ্যসে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဧတာနိ ဝါကျာနိ ယဒိ တွံ ဘြာတၖန် ဇ္ဉာပယေသ္တရှိ ယီၑုခြီၐ္ဋသျောတ္တမ္း ပရိစာရကော ဘဝိၐျသိ ယော ဝိၑွာသော ဟိတောပဒေၑၑ္စ တွယာ ဂၖဟီတသ္တဒီယဝါကျဲရာပျာယိၐျသေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:6
39 अन्तरसन्दर्भाः  

tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yo gṛhasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadeṣṭāraḥ|


ataeva he mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dṛḍhapramāṇāni yathā prāpnoṣi


tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān


iti heto ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bodhayituṁ na nyavartte tadapi smarata|


anena prakāreṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralokānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam etatsarvvaṁ yuṣmānaham upadiṣṭavān|


tathāpyahaṁ yat pragalbhataro bhavan yuṣmān prabodhayāmi tasyaikaṁ kāraṇamidaṁ|


ityarthaṁ sarvveṣu dharmmasamājeṣu sarvvatra khrīṣṭadharmmayogyā ye vidhayo mayopadiśyante tān yo yuṣmān smārayiṣyatyevambhūtaṁ prabhoḥ kṛte priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ preṣitavānahaṁ|


te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān|


tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ|


kintu pracurasahiṣṇutā kleśo dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramo jāgaraṇam upavasanaṁ


aparaṁ mama yāvasthāsti yacca mayā kriyate tat sarvvaṁ yad yuṣmābhi rjñāyate tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhiko yuṣmān tat jñāpayiṣyati|


yaḥ satyarūpeṇa yuṣmākaṁ hitaṁ cintayati tādṛśa ekabhāvastasmādanyaḥ ko'pi mama sannidhau nāsti|


kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyate yataḥ putro yādṛk pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|


kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|


sandhibhiḥ śirābhiścopakṛtaṁ saṁyuktañca kṛtsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavṛddhiṁ prāpnoti taṁ mūrddhānaṁ na dhārayati tena mānavena yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|


mama yā daśākti tāṁ tukhikanāmā prabhau priyo mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|


svabhrātaraṁ khrīṣṭasya susaṁvāde sahakāriṇañceśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam apreṣayaṁ|


veśyāgāmī puṁmaithunī manuṣyavikretā mithyāvādī mithyāśapathakārī ca sarvveṣāmeteṣāṁ viruddhā,


svasmin upadeśe ca sāvadhāno bhūtvāvatiṣṭhasva tat kṛtvā tvayātmaparitrāṇaṁ śrotṛṇāñca paritrāṇaṁ sādhayiṣyate|


yaḥ kaścid itaraśikṣāṁ karoti, asmākaṁ prabho ryīśukhrīṣṭasya hitavākyānīśvarabhakte ryogyāṁ śikṣāñca na svīkaroti


ato heto rmama hastārpaṇena labdho ya īśvarasya varastvayi vidyate tam ujjvālayituṁ tvāṁ smārayāmi|


mamopadeśaḥ śiṣṭatābhiprāyo viśvāso rdharyyaṁ prema sahiṣṇutopadravaḥ kleśā


yata etādṛśaḥ samaya āyāti yasmin lokā yathārtham upadeśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti


yathārthasyopadeśasya vākyāni tvayā kathyantāṁ


yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ|


yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|


tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurekakṛtvaḥ svaprajā misaradeśād udadhāra yat tataḥ param aviśvāsino vyanāśayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्