Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 yata īśvareṇa yadyat sṛṣṭaṁ tat sarvvam uttamaṁ yadi ca dhanyavādena bhujyate tarhi tasya kimapi nāgrāhyaṁ bhavati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যত ঈশ্ৱৰেণ যদ্যৎ সৃষ্টং তৎ সৰ্ৱ্ৱম্ উত্তমং যদি চ ধন্যৱাদেন ভুজ্যতে তৰ্হি তস্য কিমপি নাগ্ৰাহ্যং ভৱতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যত ঈশ্ৱরেণ যদ্যৎ সৃষ্টং তৎ সর্ৱ্ৱম্ উত্তমং যদি চ ধন্যৱাদেন ভুজ্যতে তর্হি তস্য কিমপি নাগ্রাহ্যং ভৱতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတ ဤၑွရေဏ ယဒျတ် သၖၐ္ဋံ တတ် သရွွမ် ဥတ္တမံ ယဒိ စ ဓနျဝါဒေန ဘုဇျတေ တရှိ တသျ ကိမပိ နာဂြာဟျံ ဘဝတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:4
15 अन्तरसन्दर्भाः  

tataḥ punarapi tādṛśī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kṛtavān tat tvaṁ niṣiddhaṁ na jānīhi|


ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|


bhinnadeśīyānāṁ viśvāsilokānāṁ nikaṭe vayaṁ patraṁ likhitvetthaṁ sthirīkṛtavantaḥ, devaprasādabhojanaṁ raktaṁ galapīḍanamāritaprāṇibhojanaṁ vyabhicāraścaitebhyaḥ svarakṣaṇavyatirekeṇa teṣāmanyavidhipālanaṁ karaṇīyaṁ na|


kimapi vastu svabhāvato nāśuci bhavatītyahaṁ jāne tathā prabhunā yīśukhrīṣṭenāpi niścitaṁ jāne, kintu yo jano yad dravyam apavitraṁ jānīte tasya kṛte tad apavitram āste|


bhakṣyārtham īśvarasya karmmaṇo hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yo jano yad bhuktvā vighnaṁ labhate tadarthaṁ tad bhadraṁ nahi|


yo janaḥ kiñcana dinaṁ viśeṣaṁ manyate sa prabhubhaktyā tan manyate, yaśca janaḥ kimapi dinaṁ viśeṣaṁ na manyate so'pi prabhubhaktyā tanna manyate; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅkte sa prabhubhaktayā tāni bhuṅkte yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅkte so'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūte|


māṁ prati sarvvaṁ karmmāpratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ sarvvam apratiṣiddhaṁ kintu na sarvvaṁ niṣṭhājanakaṁ|


āpaṇe yat krayyaṁ tad yuṣmābhiḥ saṁvedasyārthaṁ kimapi na pṛṣṭvā bhujyatāṁ


anugrahapātreṇa mayā dhanyavādaṁ kṛtvā yad bhujyate tatkāraṇād ahaṁ kuto nindiṣye?


bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyeṣu ca manāṁsi niveśya dharmmād bhraṁśiṣyante| tāni tu bhakṣyāṇi viśvāsināṁ svīkṛtasatyadharmmāṇāñca dhanyavādasahitāya bhogāyeśvareṇa sasṛjire|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्