1 तीमुथियुस 4:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script3 bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyeṣu ca manāṁsi niveśya dharmmād bhraṁśiṣyante| tāni tu bhakṣyāṇi viśvāsināṁ svīkṛtasatyadharmmāṇāñca dhanyavādasahitāya bhogāyeśvareṇa sasṛjire| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 ভূতস্ৱৰূপাণাং শিক্ষাযাং ভ্ৰমকাত্মনাং ৱাক্যেষু চ মনাংসি নিৱেশ্য ধৰ্ম্মাদ্ ভ্ৰংশিষ্যন্তে| তানি তু ভক্ষ্যাণি ৱিশ্ৱাসিনাং স্ৱীকৃতসত্যধৰ্ম্মাণাঞ্চ ধন্যৱাদসহিতায ভোগাযেশ্ৱৰেণ সসৃজিৰে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 ভূতস্ৱরূপাণাং শিক্ষাযাং ভ্রমকাত্মনাং ৱাক্যেষু চ মনাংসি নিৱেশ্য ধর্ম্মাদ্ ভ্রংশিষ্যন্তে| তানি তু ভক্ষ্যাণি ৱিশ্ৱাসিনাং স্ৱীকৃতসত্যধর্ম্মাণাঞ্চ ধন্যৱাদসহিতায ভোগাযেশ্ৱরেণ সসৃজিরে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ဘူတသွရူပါဏာံ ၑိက္ၐာယာံ ဘြမကာတ္မနာံ ဝါကျေၐု စ မနာံသိ နိဝေၑျ ဓရ္မ္မာဒ် ဘြံၑိၐျန္တေ၊ တာနိ တု ဘက္ၐျာဏိ ဝိၑွာသိနာံ သွီကၖတသတျဓရ္မ္မာဏာဉ္စ ဓနျဝါဒသဟိတာယ ဘောဂါယေၑွရေဏ သသၖဇိရေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 bhUtasvarUpANAM zikSAyAM bhramakAtmanAM vAkyESu ca manAMsi nivEzya dharmmAd bhraMziSyantE| tAni tu bhakSyANi vizvAsinAM svIkRtasatyadharmmANAnjca dhanyavAdasahitAya bhOgAyEzvarENa sasRjirE| अध्यायं द्रष्टव्यम् |
yo janaḥ kiñcana dinaṁ viśeṣaṁ manyate sa prabhubhaktyā tan manyate, yaśca janaḥ kimapi dinaṁ viśeṣaṁ na manyate so'pi prabhubhaktyā tanna manyate; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅkte sa prabhubhaktayā tāni bhuṅkte yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅkte so'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūte|