Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 svasmin upadeśe ca sāvadhāno bhūtvāvatiṣṭhasva tat kṛtvā tvayātmaparitrāṇaṁ śrotṛṇāñca paritrāṇaṁ sādhayiṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স্ৱস্মিন্ উপদেশে চ সাৱধানো ভূৎৱাৱতিষ্ঠস্ৱ তৎ কৃৎৱা ৎৱযাত্মপৰিত্ৰাণং শ্ৰোতৃণাঞ্চ পৰিত্ৰাণং সাধযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স্ৱস্মিন্ উপদেশে চ সাৱধানো ভূৎৱাৱতিষ্ঠস্ৱ তৎ কৃৎৱা ৎৱযাত্মপরিত্রাণং শ্রোতৃণাঞ্চ পরিত্রাণং সাধযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သွသ္မိန် ဥပဒေၑေ စ သာဝဓာနော ဘူတွာဝတိၐ္ဌသွ တတ် ကၖတွာ တွယာတ္မပရိတြာဏံ ၑြောတၖဏာဉ္စ ပရိတြာဏံ သာဓယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:16
38 अन्तरसन्दर्भाः  

kintu yūyam ātmārthe sāvadhānāstiṣṭhata, yato lokā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagṛhe prahariṣyanti; yūyaṁ madarthe deśādhipān bhūpāṁśca prati sākṣyadānāya teṣāṁ sammukhe upasthāpayiṣyadhve|


ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|


tathāpi khrīṣṭo duḥkhaṁ bhuktvā sarvveṣāṁ pūrvvaṁ śmaśānād utthāya nijadeśīyānāṁ bhinnadeśīyānāñca samīpe dīptiṁ prakāśayiṣyati


kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravṛttāḥ sthāsyāmaḥ|


tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


he bhrātaro yuṣmān vinaye'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya ye vicchedān vighnāṁśca kurvvanti tān niścinuta teṣāṁ saṅgaṁ varjayata ca|


vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati|


īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|


durbbalān yat pratipadye tadarthamahaṁ durbbalānāṁ kṛte durbbala̮ivābhavaṁ| itthaṁ kenāpi prakāreṇa katipayā lokā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yo yādṛśa āsīt tasya kṛte 'haṁ tādṛśa̮ivābhavaṁ|


itarān prati susaṁvādaṁ ghoṣayitvāhaṁ yat svayamagrāhyo na bhavāmi tadarthaṁ deham āhanmi vaśīkurvve ca|


ataeva mānuṣāṇāṁ cāturīto bhramakadhūrttatāyāśchalācca jātena sarvveṇa śikṣāvāyunā vayaṁ yad bālakā iva dolāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


aparam ārkhippaṁ vadata prabho ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhāno bhava|


aparaṁ bhinnajātīyalokānāṁ paritrāṇārthaṁ teṣāṁ madhye susaṁvādaghoṣaṇād asmān pratiṣedhanti cetthaṁ svīyapāpānāṁ parimāṇam uttarottaraṁ pūrayanti, kintu teṣām antakārī krodhastān upakramate|


mākidaniyādeśe mama gamanakāle tvam iphiṣanagare tiṣṭhan itaraśikṣā na grahītavyā, ananteṣūpākhyāneṣu vaṁśāvaliṣu ca yuṣmābhi rmano na niveśitavyam


eteṣu mano niveśaya, eteṣu varttasva, itthañca sarvvaviṣaye tava guṇavṛddhiḥ prakāśatāṁ|


etāni vākyāni yadi tvaṁ bhrātṛn jñāpayestarhi yīśukhrīṣṭasyottamḥ paricārako bhaviṣyasi yo viśvāso hitopadeśaśca tvayā gṛhītastadīyavākyairāpyāyiṣyase ca|


khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe|


kintu tvaṁ yad yad aśikṣathāḥ, yacca tvayi samarpitam abhūt tasmin avatiṣṭha, yataḥ kasmāt śikṣāṁ prāpto'si tad vetsi;


tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|


upadeśe ca viśvastaṁ vākyaṁ tena dhāritavyaṁ yataḥ sa yad yathārthenopadeśena lokān vinetuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|


etāni bhāṣasva pūrṇasāmarthyena cādiśa prabodhaya ca, ko'pi tvāṁ nāvamanyatāṁ|


tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ


ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi|


yathā kaścid īśvarasyānugrahāt na patet, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavet tena ca bahavo'pavitrā na bhaveyuḥ,


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ|


tarhi yo janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mṛtyuta uddhariṣyati bahupāpānyāvariṣyati ceti jānātu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्